________________
देववन्दन
फलं
श्रीदे. चैत्य श्रीधर्म संघाचारविधौ ॥४५४॥
MIRANIPHAREHATVARTINARICHIMARATHISE
'देवेन्द्रबंदमहित' पूजितं आकांक्षितं वा, अथवा,देवेन्द्रा-देवेंद्रसरिनामान आचार्याः विंदा-विचारका 'विदिप विचारणे' इति वच| नात्, विधिस्वरूपादिज्ञापका इत्यर्थः, यत्र तद्देवेन्द्रविंद, अयमर्थः-तीर्थकरप्रज्ञापितं गगधरायुक्तं बहुश्रुतपारंपर्यायानं चैत्यवंदनाया विधिस्वरूपादि श्रीदेवेन्द्रसरिमिर्भाष्यतया प्रदर्शितं, न पुनः किमप्यत्र नूतनं विरचितमिति भावः। एवं च यत् प्राक् प्रतिज्ञातं 'बहुवित्तिभासचुण्णी सुयाणुसारेण वुच्छामि' इति तदनेन समर्थितं भाष्यकृता स्वनाम च ज्ञापित, कथं प्रदर्शितमित्याह'अधिक' कं-ज्ञानं तेन अधिगतं अधिकं, 'विभक्ती'त्यव्ययीभावः, तेन अधिकं, 'वा तृतीयाया' इत्यमादेशः, यथा स्वबोधानुसानेनाधिगतं तथोपनिबध्य दर्शितमित्यर्थः, परमं-उत्तमं देवेन्द्राचिंतकांक्षितत्वात् , यद्वा परा-प्रकृष्टा मा लक्ष्मीः बाह्या समवसरणादिका अभ्यंतरा केवलज्ञानाचा यत्र तत्परमं तच तत्पदं च परमपदं, तीर्थकरपदवीमित्यर्थः, यदागमः-"सामंतो चकहरं चकहरो सुरवइत्तणं कंखे। इंदो तित्थयरत्तं तित्थयरे पुण तिजयसुहए ॥१॥ तम्हा जइ इंदेहिवि कंखिज्जइ एगबद्धलक्खेहिं । इय | साणुरागसहिएहिं उत्तमं तं न संदेहो ॥२॥" प्रामोति-समासादयति लघु-शीघ्रं सः-यथाविधिचैत्यवंदनाकर्ता,उक्तं चागमे-"जो पुण दुहउबिग्गो सुहतण्हालू अलिब कमलवणे । इय थुइमंगलजयसवावडो झणझणे किंपि ॥१॥ भत्तिभरनिभरो जिणवरिंदपायारविंदजुगपुरओ। भूमीनिट्ठवियसिरो कयंजली वावडो भत्तो गाएकपि गुणं हियए धरिज्ज संकाइसुद्धसंमचो । अक्खुड्डियवयनियमो तित्थयरचाइ सो सिझे ॥३॥" प्र-आदिकर्मणि, ततश्च यावतीर्थकरत्वं स्यात् तावत् मेघरथवच्चक्रीन्द्रत्वाद्यनुभवति, अथवा परमं पदं परमज्ञानादिचतुष्टययोगाच्छेषं प्राग्वत् , तथा चागमः-"नामपि सयलकमहमलकलंकेहि विप्पमुक्काणं । तियसिंदचियचलणाण जिणवरिंदाण जो सरह ।।१।। तिविहकरणोवउत्तो खणे खणे सीलसंजमुज्जुत्तो। अविराहिपवयनियमो सोऽविहु अइरेण
AAAAAmaitun RATOPATI APER. Himaliticallmum
A
anilma
e P
I
॥४५४॥
II
m