SearchBrowseAboutContactDonate
Page Preview
Page 480
Loading...
Download File
Download File
Page Text
________________ श्रीदे० चैत्य०श्री - धर्म० संघा चारविधौ ॥४५२॥ ददाति, तत्रायं वृहद्भाष्योक्तो विधिः-असासपमाणा उस्सग्गा सव्व एव कायच्चा | उस्सग्गसमत्तीए नवकारेणं तु पारिजा ॥१॥ परमिट्टिनमुकारं सकयभासाइ पुण भणइ पुरिसो । चरिमाइमथुइपढमं पाइयभासाइवि न इत्थी || २ | जइ एगो देइ थुई अह गोता थुई पढइ एगो । सेसा उस्सग्गठिआ सुणंति जा सा परिसमत्ता ॥३॥ बिंबस्स जस्स पुरओ पारद्धा वंदष्णा थुई तस्स । इयगेहे सामन्नवंदणे मूलबिंबस्स ॥४॥ इत्थ य पुरिसयुईए वंदइ देवे चउन्विहो संघो । इत्थी थुईइ दुविहो समणीओ साविया चैव ॥५॥ ततो 'लोग' त्ति 'लोगस्सुओअगरे' भणति, 'सन्व'चि 'सव्वलोए अरिहंत चेइयाण' मित्यादिना प्राग्वत् कायोत्सर्गः क्रियते, पारयित्वा च 'थुइ'ति द्वितीया स्तुतिः सर्वजिनाश्रिता दीयते, ततः 'पुक्खर'ति 'पुक्खरवरदीवडे' दंडको भणनीयः, तत्कायोत्सर्गानंतरं च 'थुइति तृतीया स्तुतिः सिद्धांतसत्का भणनीया, ततः 'सिद्ध'त्ति 'सिद्धाण' मित्यादि भणित्वा 'वेय'चि वेथावच्चगराणमित्यादिना कायोत्सर्गः कार्यः, ततः 'धुई'ति वैयावृत्यकरादिविपयैव चतुर्थी स्तुतिर्दीयते, ततः प्राग्वत् प्रणामपूर्वकं जानुद्वयं भूमौ विन्यस्य करधृतयोगमुद्रया 'नमुत्यु'ति पुनः शक्रस्तवदंडको भणनीयः, तदंते च प्रणामं कृत्वा 'जावंति'त्ति सर्वजिनवंदनाप्रणिधानरूपा 'जावंति चेइयाई' इत्यादिगाथा भणनीया, उक्तं च पंचवस्तुके 'वंदित्वा द्वितीयप्रणिपातदंड कावसाने ' इत्यादि, ततः क्षमाश्रमणं दवा 'जावंति केवि साहू' इत्यादिना द्वितीयं मुनिवंदनास्वरूपं प्रणिधानं करणीयं, पुनः क्षमाश्रमणं दच्चा | इच्छाकारेण संदिसह भगवन् ! स्तवन भणउ इति भणित्वा इह स्तोत्रं भणनीयं, ततो मुक्ताशुक्तिमुद्रया 'वी'ति 'जय वीयरायेत्यादि तृतीयं प्रार्थनालक्षणं प्रणिधानं विधेयमिति 'पणदंड थुइचउक्कग थुइपणिहाणेहिं 'उकोस'त्ति प्रागुक्तक्रमप्रतिपादिकागाथाक्षरार्थः । अत्र भाष्यकृत्सद्गुरुवहुमा नातिशयतः स्वगुरुना मज्ञापना गर्भ प्रकृष्टफलदर्शनद्वारेण निगमयन्नाह चैत्यवन्दनाविधिः ॥४५२॥
SR No.600278
Book TitleChaityavandanbhashyam
Original Sutra AuthorDevendrasuri, Dharmkirtisuri
Author
PublisherJinshasan Aradhana Trust
Publication Year1988
Total Pages490
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy