________________
प्रभावती
कथा
श्रीदे चैत्यश्रीधर्म संघाचारविधी ॥४५०॥
बहुहा मंतीहि केसी बुग्गाहिओ दवावेइ । पसुवालीए विसमीसियं दहिं तस्स वरमुणिणो ॥१७॥ तं हरिय विसं जंपइ देवया मा गहेसु मुणिपवर !। सविसं दहिमित्थ जओ तयणु तयं चयइ रायरिसी॥९८॥ अह वड़ह से रोगो गिण्डइ स दहि विसं हरइ अमरी। वारतिगं तुरियाए वेलाए से पमचाए ।।९९॥ मुंजिय सविसं दहियं काउं आराहणं समयविहिणा। उप्पनविमलनाणो उदायणमुणी सिवं पत्तो ॥१०॥ पुण वत्थ देवया सा पत्ता पिच्छिवि मुणिं तहाभूयं । रुट्ठा बीयभयपुरं सम्बतो पिहइ पमूहि ॥१.१॥ सिज्जायरं कुलालं उदायणनिवस्स नेउ सिणवल्लिं । कुंभारकडं नयरं तन्नामेणं ठवह तत्थ ।। १०२ ॥ इय खामणाइहेउं उदायणनिवस्स कित्तियं चरियं । आसायणाइचाए पभावईए पुणो पगयं ॥१.३॥ श्रुत्वेति लोका विलसद्विवेकाः!, प्रभावतीवृत्तमिदं पवित्रम् । आशातनां संसृतिभाववल्लीप्रावृट्समा मा कृत जैनचैत्ये ॥१०४ ॥ इति प्रभावतीदेवीकथा ।। इति प्ररूपितं 'दसआसायणचाओ'चि चतुर्विंशतितमं द्वारं, तन्निरूपणेन च प्रदर्शितं 'एवं चिइवंदणाइ ठाणाई, चउवीसदुवारेहिं दुसहस्सा हुंति चउसयर'त्ति प्राक् प्रतिज्ञातं सप्रपंचमपि, चैत्यवंदनाकरणविधिक्रमप्रदर्शनार्थमाह
इरि १ नमुकार २ नमुत्थुण ३ अरिहंत ४ थुइ५ लोग सव्व ७ थुई ८ पुक्ख ९।
थुइ १० सिद्धा वेया १२ थुइ १३ ममुत्थु १४ जायंति १५ थय १६ जयवी १७ ॥६०॥ तत्र 'ता गोयमा! अप्पडिकंवाए इरियावहियाए न कप्पइ चेव किंचि चिइवंदणसझायझाणाइयं काउं फलासायममिकखुगाणमित्यागमप्रामाण्यात् 'इरिय'त्ति प्रथममीर्यापथिकीप्रतिक्रमणं तत्कायोत्सर्गे च चंदेसु निम्मलयरेतियावत् नामस्तवस्य पंचविंशत्युच्छासमानं कृत्वा नमो अरिहंताणंति भणनतः पारयित्वा मुखेन सकलोपि चतुर्विंशतिस्तवो भणनीय इति वृद्धाः, ततः
UTIHARITAMINISTRATRI
Immmmitt
i rlthattimelimita LAPTITUTIOUPAHI
:४५०॥