________________
आशातनाः
श्रीदे. चैत्यश्रीधर्म संघा चारविधी ॥४४२॥
क्खियसयलजंतुसंताणा । निट्टविअअट्ठकम्मा जाया संकलियसिवसंगा ॥८७ ।। कांतिथीरिति चैत्यवंदनमहोरात्रस्य मध्ये सदा, | वेलाः सप्त वितन्वती सममवत् श्रेयःश्रियामाश्रयः। तद् भो भव्यजनाः सनातनसुखप्राप्तप्रतिष्ठे यथाशक्त्येकादिकवारमत्र कुरुत त्यक्तालसा उद्यमम् ।।८८॥ इति कांतिश्रीकथा॥ इति व्याख्यातं 'सगवेल'त्ति त्रयोविंशतितमं द्वार,संप्रति 'दसआसायणचाउत्ति चतुर्विशं द्वारं व्याचिख्यासुराह
तंबोल१ पाणर भोयणु३ पाणह४ मेहुन्न५ सुअण६ निवणं ७।।
मुत्तु८ चारं९ जूझ१० वज्जे जिणणाहजगईए (मंदिरस्संतो) ।। ६१ ॥ ताम्बूलं-पूगपत्रादि चैत्ये नाऽऽस्वादयेत् न च उद्गीर्यात् , एतेन स्वादिमाहारनिषेधः१, पानं जलादेन कार्य, हस्तपादमुखांगक्षालनाम्यंगोर्चनादेर्वा पानं-रक्षणं कार्य, कुरुकुचादीनां च २ भोजन-अभ्यवहरणमोदनादेर्भक्तौपधफलादेश्चन विधेयं ३ चैत्ये चतुर्विधोऽप्याहारस्त्याज्य इत्युक्तं भवति,एतेन चोपभोगो निषिद्धः,तस्य सकृद्भोग्यत्वाद् अंतरुपयोगिरूपं वा परिभोगं निषेधयति, उपानहौ-पबद्ध पादुके च न परिदध्यात् ४ मैथुनं-मिथुनकर्म सुरतं करस्पर्शादिकां हास्यक्रीडां नासेवेत५ स्वपनं भूमौ शय्यादिषु च न कुर्यात् ६ निष्ठीवन-श्रुत्करणं, दंताक्षिनखनासिकास्यशिरःश्रोत्रत्वगादिमलपंकाथुपलक्षणं चैतत् ७ मूत्रोच्चारं-लघुनीतिबृहन्नीतिं नाचरेत, आम्यां च वातपित्तत्वगस्थिरक्ताद्यपवित्रवस्तुनिषेधमाह, यूतं चतुरंगशारिनालिकाष्टापदत्रिपदीनवत्रिकदुद्दागंदुकादिकं वर्जयेज्जिनमन्दिरस्यांत:-देवगृहमध्ये१०॥ अत्र चैतै गाभिधानतृतीयाशातनाभेदैवृहद्भाष्योक्ता सप्रभेदाऽवज्ञादिका पंचप्रकाराऽप्याशातना प्रभावतीदेवीवद् त्याज्येति प्रदर्शितं, समानजातित्वात् मध्यग्रहणे आतयोरपि ग्रहणाच्च, तच्च भाष्य"जिण-|
HAPRAPaintinadiaselPIया
m
॥४४२॥