SearchBrowseAboutContactDonate
Page Preview
Page 464
Loading...
Download File
Download File
Page Text
________________ श्रीदे० चैत्य श्रीधर्म संघाचारविधौ ॥४३६॥ Sm गृहिचैत्यवन्दनासंख्या च साधूनाश्रित्य वेलासप्तकनियमिता चैत्यवंदना प्रदर्शिता, अथ गृहस्थानाश्रित्याहपडिकमओ गिहिणोऽविहु सगवेला पंचवेल इयरस्स । पूयासु तिसंझासु य होइ तिवेला जहन्नेणं ॥४॥ प्रतिक्रामतः-उभयसंध्यमावश्यकं कुर्वाणस्य गृहिणः-श्रावकादेः सप्त वेलाश्चैत्यवंदना भवंत्यहोरात्रमध्ये, यथा द्वे द्वयोरावश्यकयोः द्वे च स्वापावबोधयोः त्रिकालंपूजानंतरं च तिस्रश्चेति सप्त, अपि संभावने, संभाव्यते ह्येतदेवं, अन्यथा(एका)ऽऽवश्यककरणे पट्, स्वापादिसमयावंदने पंचादिरपि, प्रभूतदेवगृहादौ वा अधिकाऽपि, पंचवेला इतरस्य-अप्रतिक्रामकस्य यथा द्वे स्वापाववोधयोस्तिस्रः प्रतिसंध्यं पूजानंतरं, तथा जघन्येन थावकस्य तिस्रो वेलाश्चैत्यवंदना भवति कर्त्तव्येति शेषः, कथं, त्रिसंध्यासु यास्तिस्रः पूजास्तासु, तदनंतरमित्यर्थः,एतेन श्राद्धस्य त्रिकालपूजाऽप्यावेदिता,चशब्द उक्तानुक्तसमुच्चयार्थः, तेन यदापि पूजा न संभवति तथाऽपि वेलात्रयं देवा वंदनीयाः,तथा याः पूर्वाहणे गृहचैत्यचैत्यगृहादिपु वंदनास्ताःप्रातःसंध्यावंदनायां निपतंति, तदनंतरं माध्याटिक्या, ततस्तु प्रदोपसंध्यायां, तथा चागमः-"भो भो देवाणुप्पिया! अज्जप्पमिईए जावजीवंतिकालियं अणुत्तावले गग्गचित्तेणं चेहए वंदेयन्वे, इणमिव भो मणुयत्ताओ असुइसासयखणभंगुराओ सारंति, तत्व पुवण्हे ताव उदगपाणं न कायब्वं जाव चेइए साहू य न बंदिए,तहा मन्झण्हे ताव असणकिरियं न काय जाव चेइए न बंदिए, तहा अवरण्हे चेव तहा कायव्वं जहा अवंदिएहिं चेइएहिं नो सेजायलमइकमिजति। अत्र संप्रदायः-अस्थि सुरहाविसओ विसयसयनिरायमाणनयविसरो। सरसफलकलियफलिओ लयलीणमुणिंदगिरिसिहरो ॥१॥ सत्तंजयसेलेमो सेलेसीकरणमालिसो तत्थ । भवियाण निव्वुइकरो तह कयलहुपंचसरमरणो॥२॥जो अट्ट जोयणाई समृसिओ पवरोसहिसमिद्धो। दसजोयणनिच्छिन्नो सिहरे मुले य पन्नासं ॥३। अविय ॥४३६॥
SR No.600278
Book TitleChaityavandanbhashyam
Original Sutra AuthorDevendrasuri, Dharmkirtisuri
Author
PublisherJinshasan Aradhana Trust
Publication Year1988
Total Pages490
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy