________________
सदशेननृपकथा.
ANSPIRIT
श्रीदे पूयाईणं करणे तित्थप्पभावणाईया । दीसंति बोहिहेऊवावाराणं च तह जणगां ॥ २८ ॥ किंच-देहाइनिमित्तंपिहु जे कायवहमि | चेत्य० श्री-0किर पयति । जिणपूयाकायवहत्ति तेसि पडिसेहणं मोहो ॥२९॥ जे पुण पोसहनिरया सच्चित्तविवजया जइसरित्या । उत्तरपडिधर्म मंघा-IVA
मासु ठिया पुकाई ते विवजंतु ॥३०॥ जिणबिपूयणाइसु जस्स भावो जहि जहिं रमह । सो तस्स सुक्खहेऊ तान खमो एगपचारविधी
हगाहो ॥३१॥ किंतु चिइवंदणाईसु सम्मदिट्ठी सुरा सरिजंति । इय जं वुत्वं तुमए न जुत्तिजुत्तं तयंपि जओ ।।३२ ॥ वेयावच्च॥४१२॥
गरता संतिकरचा समाहिकारिता । संमदिट्ठीण इमं तस्सरणे हेउतियमुत्तं ॥३३॥ ता भद ! भद्दपयगमणोसिओ जहवि तंसि तहनि तओ। वितहप्परूवणाए लहु मिच्छादुकडं देसु ॥३४॥ उत्तरकरणकमेणं पायच्छितं गहेसु निस्सल्लो। परमं लहिय विसोहिं। दलेसु पावाई कम्माई ॥३५।। इय सिक्खविओ सुबहुंपि अज्जुणो अंजणव अइमलिणो। अवमनियगुरुवयणो नियदोस नेव पडि॥३६॥ सत्थाहिवेणवि तया मुकरति समथिओ पहो तस्स । सच्छंदपयाराओ सुहेण विलसंति वुद्धीओ॥३७॥ एवं च ते य दुनिवि जिणपूयामुक्खमग्गविग्धकरा । सपरेसि जणंता बुद्धिविन्ममं असुहपरिणामा ॥३८॥ अजियउज्झिथमुकयंतरायभारा |मरित्तु नरएस । पत्ता तओ अणतं कालं भमडिय भवकडिल्ले ॥ ३९ ॥ ते धम्मज्जुणजीवा पुराकडनाणकट्ठफलवसओ। जाया इण्हि तुझे नरनाहअमचभावेण ॥ ४० ॥ पुवकयदुकयवसओ पाविया वसणमेरिसं तुज्झे । इय सुच्चा गुरुवयणं सरिंसु ते पुन्चभवजाई ॥४१॥ भीमभवुम्भवमवभरमीया निवडित्तु सुगुरुचलणेसु। इस जंपिउं पयहा अविवहमेयं मुनिवरिट्ठा! ॥४२॥ काउ अणुग्गहमम्हं इमस्स दोसस्स देसु पच्छित्तं! कुग्गहकलंकमुका लहु लहिमो जेण परमपयं ॥४३॥ भणइ गुरू हेउविसुद्धिपमहविहिणा नमंसह जिणिंदे। भत्तीइ पूयह सया एवं चिय इत्थ पच्छित् ॥४४॥ एवं कुणंतयाणं तुब्भाणं पुव्वसंचियं पावं ।
॥४१२॥