________________
पककथा
श्रीदे
श्लथीभूतवैयावृत्यादितत्कृत्यानां संसारणा चरमे-द्वादशेषिकारे वैयावच्चगराणमित्यादिकायोत्सर्गकरणतदीयस्तुतिदानपर्यने, चैत्यश्रीना क्रियते इति शेपः, औचित्यप्रवृत्तिरूपत्वात् धर्मस्य, अवस्थानुरूपव्यापारामारे गुणाभावापत्तेः, यतः-"औचित्यमेकमेकत्र, गुणानां धर्मसंघा
कोटिरेकतः। विषायते गुणग्राम, औचित्यपरिवर्जितः ॥१॥" अपिच-अनौचित्यप्रवृत्तौ महानपि मथुराक्षपकवत् कुवेरदत्ताया चारविधौ|
भवत्यल्पानामपि प्रत्युच्चारणादिभाजनं, आह च-"आरंकाद् भूपतिं यावदौचित्यं न विदंति ये । स्पृहयंतः प्रभुत्वाय, खेलनं ने ॥३८६॥
| सुमेधसाम् ॥१॥"इदमत्र तात्पर्य-सर्वदापि खपरावस्थानुरूपचेष्टया सर्वत्र प्रवर्तितव्यमिति, उक्तं च-"सदौचित्यप्रवृत्या सर्वत्र | प्रवर्तितव्यमित्यैदंपर्यमस्ये"ति ।। मधुराक्षपककुवेरदचादेव्योः संविधानकं त्विदं-इह कुसुमपुरे नयरे दढधम्मो दढरहो नियो आसि । उचियपडिवत्तिवल्लीपल्लवणे सजलजलवाहो ॥१॥ सरए कयावि सो अम्भमंडलं गषणमंडले जाव । परिसप्पिरं समंता पासायतलट्ठिओ नियइ ॥ २ ॥ ता सहसा तं पडुपवणपडिहयं दठ्ठ चिंतइ विरत्तो । खणदिहनहरूवा अहह कह सबभावठिई १ ॥ ३॥ तथाहि-संपचंपकपुष्परागति रतिर्मत्तांगनापांगति, स्वाम्यं पद्मदलाग्रवारिकणति प्रेमा तडिदंडति। लावण्यं करिकर्णतालति वपुः । | कल्पांतवातभ्रमद्दीपच्छायति यौवनं गिरिनदीवेगत्यहो देहिनाम् ॥ ४ ॥ इय चिंतिउं सविणयं विणयंधरसुगुरुपासगहियवओ।" | गीयत्थो विहरतो पत्तो स कयावि महुरपुरि ॥५॥ तत्थ ठिओ चउमासं कुवेरदवाइ देवयाइ गिहे । दुत्तवतघचरणरओ निरओ आयावणविहाणे ॥६॥ विगहानिदाइपमायबज्जिओ उज्जुओ सुहज्झाणे । वासीचंदणकप्पो समो य माणावमाणेसु ॥७॥ | तं ददल तुहा कुवेरदत्ताऽऽह भो! मुणिवरिद्व!। पसिय मह कहसु किं ते करेमि मणइच्छियं कजं? ८॥ भणइ मुणी | उचियन्नू भावन्नू दवखित्तकालन्न । म वंदावसु भद्दे! सुमेरुसिहरदिए देवे ॥९॥देवी भणेइ एवं करेमि करसंपुढे ठवेऊण । नेउं
AIRATIHARIRAMPimhaNARAMITAMARPAN
TRI
॥३८६॥