SearchBrowseAboutContactDonate
Page Preview
Page 394
Loading...
Download File
Download File
Page Text
________________ M श्रीदे. चैत्यश्रीधर्म० संघाचारविधी ॥३६६॥ गिण्हेइ बंभदत्तो दिक्खं सुविमुद्धपरिणामो ॥ १२९ ॥ भावणपहाणविहिपुव्वधम्मअहिगारसारतवनिरओ। केवलकलाइ कलिओ वन्दनीयसिवं गओ बंमदत्तमुणी ॥१३०॥ इत्येवमाकर्ण्य सकर्णलोकाश्चित्रं चरित्रं जिनदत्तसुनो। सदाधिकारस्मरणादिशुद्धे. यत्नं कुरुध्वं चतुष्कं जिनवंदनेऽसिन् ॥ १३१ ॥ इति ब्रह्मदत्तकथा, इत्युक्तं 'चार अहिगार'त्ति द्वादशं द्वारं, संप्रति 'चउवंदणिज्जति त्रयोदशं द्वारं समधिकपूर्वार्द्धपदेनाह __घउ वंदणिज जिणमुणिसुयसिद्धा इह चत्वारो वंदनीयाः सुमतिकन्यायेव मंगलोत्तमशरणविधायित्वेन स्तुतिप्रणामाद्यर्हाः, के ते इत्याह-जिनाश्चतुर्विधा वक्ष्यमाणस्वरूपाः१. मुनयश्च-साधवो गच्छगतादिभेदभिन्नाः, आचार्योपाध्याययोस्तु साधुत्वाव्यभिचारात् साधुग्रहणात् ग्रहः, उक्तं च-“साहुत्तमुट्ठिया जं आयरियाई तओ य ते साह । साहुगहणेण गहिय"त्ति २, श्रुतं च-अंगानंगप्रविष्टं ३ सिद्धाश्च-क्षीणा-14 शेषकर्माणः४, इहेति संपूर्णचैत्यवंदनायां जिनशासने वा, यद्वा त्रैलोक्येऽपीति,सुमतिकन्याकथा चैवं-अस्थिह पुन्चविदेहे सीयानइदाहिणेण वरविजए । रमणिज्जे वरनयरी सुभगा सुभगामिमणलोया ॥१॥ सरभसनमंतसोलसनिवसहसकिरीडपिट्ठपयवीढा । पालंति तमपराइयअनंतवीरियत्ति वलविण्ह ॥ २॥ पावकरणाउ विरया निरया निच्चपि धम्मकरणम्मि । विरयत्ति अग्गमहिसी आसी अवराइयबलस्स।।३।। तीसे धूया सुमई बालत्ताओवि धम्मकरणमई । दुच्चरतवचरणरई चिरण्णलावन्नविजियसई ॥४॥ अहिगयजियाइतत्ता जिणमुणिसुयसिद्धवंदणपसत्ता । जिणधम्मरागरत्ता निरुवमरूवेण संजुत्ता ॥ ५॥ पालियवरजीवदया सिसुभावेविड गहियगिहिसुवया। आवस्सयाइनिरया भावइ सुहभावणाओं सया।।६।। उववासपारणे गंतु चेइए सा कयावि जिणनाहं । ॥३६६॥ याच आसकिरीविगहिसी | JHANTHILLARAMAITHILAMHINDI IAS/UP
SR No.600278
Book TitleChaityavandanbhashyam
Original Sutra AuthorDevendrasuri, Dharmkirtisuri
Author
PublisherJinshasan Aradhana Trust
Publication Year1988
Total Pages490
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy