________________
श्रीदे० चत्यश्रीधर्म संघाचरविधौ
नृपकथा
लभाया । पहु! पदमश्रद्धचक्की वरो तिविट्ठो इमीद करो ॥१७॥ अविय-जकखदुमहस्सद्गुणनिवियरकन्न१६ वेस१६पुर १६देसे ।। अडयालकोडिसुहडे४८हय४२गय४२रह४२ लक्खबायाले ॥१८॥ कब्बडमडंब बारसमहसे दुतिगुणियपट्टणोचपुरे। अडवीमअंतरोयग पणवीस कुरा खंडतिगं ॥१९॥ अडयाल गामकोडी दोणमुहागरयखेडसंवाहा । सवगुणवन्न दमअडसगसहसे सोल नाडय महस्से ॥ २० ॥ तत्र-ग्रामो वृत्त्यावृतः स्यानगरमुरुचतुर्गोपुरोद्भासिशोभ, खेटे नद्यद्रिवेष्टं परिघृतमभितः कटे पर्वतेनग्रामैयुक्तं | मडंबं दलितदशशतः पत्तनं ग्नयोनि, द्रोणारव्यं सिंधुवेलावलयितमथ संगाधनं वाऽद्रिशृंगे॥२१॥ मगरयणत्रियड्ढळू लवणोयहिवासिणेगनागवई । छत्तीकयकोडिसिलो म मासिही जम्मभरहदं ।। २२ ।। उक्तं च-" चक्किद्धरिद्धिविलया चकधणुगयामिसंखमणिमाला । सगरयणा गरुलधया नीलतणू पीयवसण हरी ॥ २३ ॥" तं मोउं जलणजडी सपरियणो गंतु पोयणपुरंमि । पश्थिा तिविटुणा तो मयंपह लहू विवाहेइ ॥२४ातीइ सुओ सिरिविजओजाओ अह उवरयंमि पियरे मो। अयलंमि गहियदिक्खे पवलपयावो कुणइ रज॥२५।। मो अन्नदिणे गोसे नोसेणं विहियसञ्जमजणओ। जणउच्च दसणेणविषयाण पायडियगुरुहरिसो ॥२६॥ हरिममविकमबहुदंडनाहअणुणिजमाणवरमग्गो। मग्गणगिजंतामलजमजलभरभरियभुवणमगे ॥२७॥ मरभमपणमंतमहंतमंतिमामंतनियरनयचरणो । रणरसियनरो विव विहियपवरबहकायसंपगहो ॥२८॥ गहनाहो विव सययं त्रुहकदिसूरगुरुजणाणुगो । गयपुंगवुद्ध अणवरयं जो तिविहवरदाणसंबरिसी ॥२९॥ रिमिमाणसं व निजियदुजयअंतरविवक्खडवग्गो । बग्गंतसुहडहसंततुरयगांतगयनिवहो ॥३०॥ वहमाणो जिणआणं हिअए विहडियअसेसअहिअन्यो। अन्थाणे उबविट्ठो पिच्छणयं जाव पिच्छेइ ।। ३१ ।। ताव महमत्ति वित्ती चामीयरदंडमंडियकरगो। पविसिय अत्थाणमहं नमिञ निवं विनबह एवं ॥३२॥ पहु सिवत्थो पुत्थियहन्थो
॥
७
॥