________________
-
-
श्रीदें. चैत्यश्रीधर्म० संघा चारविधौ ॥२५॥
चेहए जेणेव मम अंतिए तेणेव पहारेत्थ गमणाए, से य अाइए बहुसंपत्ते अद्धाणं पडिवन्ने अंतरापहे वइ, अजेवणं पिच्छसि
स्कन्दकगोयमा, मंतिचि भयवं गोयमे समणं ३ बंदइ नभंसह २ एवं चयासी-पहूर्ण पते ! खंदर क. २ देवाणुप्पियाणं अंतिए मुंडे मुनिवृत्तं भवित्ताणं अगाराओ अणगारियचं पब्वइत्तए ?, हंता पहू, जावं च णं समणे३ भगवओ गोयमस्स एयमद्वं परिकहेइ तावं च णं खंदए क. २ तसं हबमागए,तएणं भपवं गोयमे खंदयं २ अदागयं जाणित्ता खिप्पामेव अन्मुढेइखिप्पामेव पच्चुग्गच्छद्द ।। २ जेणेव खंदए २ तेषेव उवागच्छइ २ खंदयं २ एवं क्यासी-हे खंदया! सुसागयं संदया! अणुरागयं खंदया! से नूणं तुम खंदया! सावत्थीए नयरीए २ पिंगलएणं ३ इणमक्खेवं पुच्छिए-मागहा! किं सते लोए एवं तं व जेणेव इहं तेणेव हन्दमागए, से नूणं खंदया! अत्थे समत्थे , इंता अस्थि,तएणं से खंदए क०२ भयवं गोयम एवं क्यासी-सेकेणं गोयमा तहारूवे नाणी वा तवस्सी वा जेणं तब एमअढे मम ताव रहस्सकडे हव्वमक्खाए,तएणं भयवं गोयमे खंदयं क०२ एवं वयासी-एवं खलु खंदया! मम धम्मायरिए धम्मोवएसए समणे भगवं महावीरे उप्पन्ननाणदंसगधरे अरहा जिले केवली तीयपडापनमणागयवियाणए सवणू सम्बदरिसी जेणं मम एस अहे तब ताव रहस्सकडे हन्नमवाए जोणं अहं जाणामि खंदया!,तएणं से खंदए क० २ भयवं गोयमं एवं क्यासी-गच्छामो गं गोयमा ! उव धम्मायरियं धम्मोवएसयं समणं ३ वंदामो ४ कलाणं ४ जाव पज्जुवासामो, अहासुई देवाणुप्पिया! मा पडिबंध, तएणं भयवं गोयमे खंदएणं ०२ सद्धि जेणेव समणे ३ तेणेव उवागच्छइ, | तेणं समएणं समणे३ वियडमोई याविहोत्था-प्रतिदिनभोजी,तए णं समणस्स३ विषडभोइस्स सरीरयं उरालं कल्लाणं सिंगारं सिवं | धनं मंगल्लं अनलंकियविभूसियं लक्खणवंजणगुणोववेयं माणुम्माणपमाणपडिपुण्णसुजायसम्बंगसुंदरं-जलदोणअदभार समुहाई समू- 17 ॥२५३४
HAPA