SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ MIN mins IRIman दृष्टान्ताः श्रीदे | लापा, अमितवाहनजिनात् श्रवणं, विमानस्खलनं, वामक- मन्त्रिवचः, देवप्रादुर्भावः, प्रशंसाऽसहनं, पक्षी, देवपूर्वचैत्यश्रीधर्म संघा राक्रमणं, करुणा, नाटथं, रज्जुगुप्तशंखिके, सर्वगुप्तमुनिः, भवः, सागरदत्तविजयसेने, धनप्रभनन्दनौ, रत्नार्थे युद्ध चारविधौ । द्वात्रिंशत्कल्याणतपः, धृतिधरप्रतिलाभनं, आचामाम्लव- श्येनपारापतौ, सुभगायां अपराजिताऽनन्तवीयौं, अष्टापदे र्द्धमानतपः, ब्रह्मलोके देवः, निर्वाणगामिनी, पौषधः, सुरूपः, देवः, जातिस्मरणं, भवनपतिपु, घनरथागमः, पारापतागमः, श्येनशिक्षा, श्येनप्रार्थनादि, स्वमांसार्पणं, प्रव्रज्या, जिनत्वं; सिंहनिक्रीडितत्तपः, सर्वार्थे, शांतिजिनः ४६२ इति श्रीसंघाचारविधेयहद्विषयानुक्रमः . In t eRISMBHINMALI ISARTAINA SIPAHINDRAIL श्रीसंघाचारदष्टान्ताः अहवंदनादेमंगलत्वे श्रीविजयनृप- फलबलिनैवेद्यपूजायां मृगब्राह्मण- सिद्धावस्थायां सुमतिकथा कथा पत्रांकः ५ । दृष्टान्तः त्रिदिनिरीक्षणविरतौ गान्धार| परम्परायां मृगावतीदृष्टान्तः १६ हरिकूटपर्वतसम्बन्धः | श्रावककथा ११५ नषेधिक्यां भुवनमल्लकथा ३६ नमिविनमिदृष्टान्तः . ९१ गमनागमनालोचने पुष्कलीश्रावकप्रणामे विजयदेवकथा प्राविहार्ये देवदत्तकथा १०० | कथा १२३ ६८ ॥२५॥
SR No.600278
Book TitleChaityavandanbhashyam
Original Sutra AuthorDevendrasuri, Dharmkirtisuri
Author
PublisherJinshasan Aradhana Trust
Publication Year1988
Total Pages490
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy