________________
मेधिः पदार्थः
श्रीदे. सुसंवुडासवदारे मणोवइकागनोगत्तउबउ विहिणा सरखंजणमत्ताबिंदुपयक्खरविसुद्धं दुवालसंग मुयमज्झयणज्झावणेणं परमप- चैत्यश्री-100 | णो य मुस्लोवायं झायतित्ति उपज्झाया १॥ अत्र गाथा-चारसंगो जिणक्खाओ, सज्झाओ कहिओ बुहेहिं । तं उवइसंति जम्हा, धर्म संघा
उज्झाया तेण वुचंति ॥१॥ चिरपरिचियमणंतगमपजवत्थेहि वा दुवालसंगं सुयनाणं चितंति अणुसरंति एगग्गमाणसा झायंतित्ति चारविधौ
वा उवज्झाए २ एवमेए अणेगहा पन्नविजंति ४। तहा अञ्चंतकट्ठउग्गतरघोरतवचरणाइअणेगवयनियमोववासनापाभिग्गहविसेस. ॥२१८॥
संजमपरिपालणेण सम्मं परीसहोवसग्गाहियासणेणं सम्बदुक्खविमोक्खं साहयंति साधवो ५ । अयमेव इमाए दूताए भाविजइएएसि नमुकारो एसो पंचनमुकारो, किं करिजा-सव्वं पार्व-नाणावरणीयाइकम्मं निस्सेसं तं पपरिसेणं दिसोदिसि नासइ सव्वपावप्पणासणो, एस चूलाए पढमो उद्देसओ-एसो पंचनमुकारो सव्वपावप्पणासणो, किंविहोउ-मग्गो निव्वाणसुखसाहणिकखमो सम्मदसणाइआराहओ अहिंसालक्खणो धम्मो तं मे लाइजत्ति मंगलं १, ममं मवाओ-संसाराओ गलिजा तारिज वा इति मंगलंर बद्धपुट्ठनिद्धत्तनिक्काइयट्टपयारकंमरासिं मे गालिजा विज्झविञ्जत्ति मंगलं३,एएसि सव्वेसि अन्नेसिं च मंगलाण किी, पढमं आइए, अरिहंताईणं धुई चेव मंगलंति पूर्वोक्तार्थ, भावमंगलतया एकान्तिकत्वात् आत्यन्तिकत्वाच, एवं प्रयोजनाधप्युक्तं, तथा नियुक्तिः-इन्थ य पओयणमिमं कम्मकूखयमंगलागमो चेव । इहलोयपारलोइय दुबिहफलं तत्थ दिटुंता ॥१॥ इहलोइ अत्थकामा आरुग्गं अमिरईइ णिप्फत्ती । सिद्धी य सग्गसुकुले उववाओ ईय परलोए ॥२सा किंच-ताव न जायइ चिचेण चितियं पत्थियं च वायाए । कारण समाढत्तं जाव न सुमरिओ नमुकारो ॥१॥ एस समासत्थुत्ति, विस्तरार्थिना नवकारपटलसिद्ध|चक्रवृहन्नमस्कारफलादीन्यवलोकनीयानि अत्र बंधुदत्तकथा
॥२१८॥