SearchBrowseAboutContactDonate
Page Preview
Page 172
Loading...
Download File
Download File
Page Text
________________ श्रीदे चैत्य० श्रीधर्म संघाचारविधी ॥१४४॥ PIRAIL MAHARASHTRADHAUBALPURIHANUPARI । सुबंभचेरा य । कयदुद्दमकरणदमा इसिणो सुइणो सया नेया ॥२३॥ यदाह व्यास:-"चिचंक्षमादिमिः शुद्धं,वदनं सत्यभाषणैः। नरवाहन ब्रह्मचर्यादिमिः कायः,शुद्धो गंगां बिनाऽप्यसौ ॥२४॥ चित्तं रागादिभिः क्लिष्टमलीकवचनैर्मुखम् । जीवहिंसादिमिः कायो, गंगा चेतवत्रयी ऽप्यस्य पराङ्मुखी ॥२५।। आह च-न शरीरमलत्यागात् , नरो भवति निर्मलः । मानसैस्तु मलैर्मुक्तो,भवत्येव हि निर्मलः॥२६॥ विषयेषु भृशं रागो, मानसं मलमुच्यते । विरागो हि पुनस्तेषु, निर्मलत्वमुदाहृतम् ।।२७।। मृदो भारसहस्रेण,जलकुंभशतेन च । न शुध्यति दुराचाराः,स्नातास्तीर्थशतैरपि ॥२८॥ आचारवस्त्रांतरगालितेन, सत्यप्रसन्नक्षमशीतलेन । ज्ञानांबुना स्नाति च यो हि नित्यं, किं तस्स भूयात् सलिलेन कृत्यम् ? ॥ २९ ॥ शुचिर्भूमिगतं तोयं, शुचिर्नारी पतिव्रता। शुचिर्धर्मपरो राजा, ब्रह्मचारी सदा शुचिः॥३०॥ शृंगारमदनोत्पाद,यस्मात् स्वानं प्रकीर्तितम् । तस्मात् स्नानं परित्यक्तं, नैष्ठिकैब्रह्मचारिमिः॥३१॥ कामरागमदोन्मत्ता, ये च स्त्रीवशवर्तिनः। न ते जलेन शुध्यंति, स्नातास्तीर्थशतैरपि ॥३२।। स्नानमुद्वर्तनाम्यंगौ, तांबूलं दंतधावनम् । गंधमाल्यं प्रदीपं । च, त्यति ब्रह्मचारिणः।।३३।। नोदकक्लिन्नगात्रो हि, स्नात इत्यभिधीयते। सस्नातोयोदमस्नातः,सबाह्याभ्यंतरः शुचिः।॥३४॥ | यो लुब्धः पिशुनः क्रूरो, दांभिको विषयात्मकः । सर्वतीर्थेष्वपि स्नातः, पापाद्धि मलिनश्च सः॥ ३५ ॥ ज्ञानजले ध्यानहदे, रागद्वेषमलापहे । यः स्नाति मानसे तीर्थे, स गच्छति परां गतिम् ॥३६॥ सवत्थ सममणाणं धणसयणाइम ममत्तरहियाणं । नि| इंसियं रिसीणं अनिअयवित्तीइ परिभमणं ॥३७॥ यदाहुः परममुनयः-"अनिएअवासो समुआणचारिआ, अन्नायउंछं पयरिकया | य । अप्पोवही कलहविवजणा य, विहारचरिआ इसिणं पसत्या ।। ३८॥" तथा-"पडिबंधो लहुअत्तं न जणुवयारो न देस ॥१४४॥ विभाणं । नाणाईण अवुड़ी दोसा अविहारपक्खंमि ॥ ३९ ॥ किंच-"मासं च चउम्मासं परं पमाणं इहेगवासंमि । बीयं तइयं SARAI
SR No.600278
Book TitleChaityavandanbhashyam
Original Sutra AuthorDevendrasuri, Dharmkirtisuri
Author
PublisherJinshasan Aradhana Trust
Publication Year1988
Total Pages490
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy