SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ श्रीदे चैत्यश्रीधर्म संघाचारावेधौ | ॥८२॥ Im ॥२२५।। ता रयणाउहराया सह नियजणणीई रयणमालाए । गंतुं नमइ मुर्णिदं भयवं एवं कहइ धम्मं ॥२२६॥ “न तत् परस्य । अग्रपूजायां संदध्यात्, प्रतिकूलं यदात्मनः । एष संक्षेपतो धर्मः कामादन्यत् प्रवर्तते ॥२२७॥ किंच-यथा हस्तिपदेऽन्यानि, पदानि पदगा- हरिकूट| मिनाम् । प्रविशंति तथा पत्र, सर्वे धर्माः दयानुगाः ॥२२८॥ भीष्मः-चतुर्विधेयं निर्दिष्टा, त्वहिंसा ब्रह्मवेदिभिः। एपैकतोऽपि संबंध: विभ्रटा, न भवत्यरिसूदन! ॥२२९॥ यथा सर्वचतुष्पादस्त्रिमिः पादैन तिष्ठति । तथैवेयं महीपाल!,प्रोच्यते कारणैत्रिमिः।।२३०॥ चातुर्विध्यं त्वेवं-पूर्व च मनसा कृत्वा, तथा वाचा च कर्मणान भक्षयेच यो मांस, त्रिविधं स विमुच्यते ॥२३१।। त्रिप्रकार तु निर्दिष्ट, श्रूयते ब्रह्मवादिभिः। मनोवाचि तथाऽऽस्वादे, दोषा श्रेषु प्रतिष्ठिताः ॥ २३२॥ रसं च प्रतिजिह्वायाः, प्रज्ञानं ज्ञायते यथा । तथा शास्त्रेषु नियतं, रागो धास्वादतो भवेत् ।। २३३ ।। तस्मात्यक्त्वा रसास्वादमहिंसाधर्मकाम्यया। वर्जनीयं सदा मांसं, हिंसामूलमिदं यतः॥२३४।। न हि मांसं तृणात्काष्ठादुपलाद्वाऽपि जायते । हत्वा जंतुं भवेन् मांस,तस्मादोषोऽस्य भक्षणम् ।।२३५।। मार्कडेयः-यो हि खादति मांसानि, प्राणिनां जीवितार्थिनाम् । हतानां च मृतानां च, यथा हंता तथैव सः ॥ २३६ ॥ कश्चिच्चेत् ।। खादको न स्यात्र तदा घातको भवेत् । घातकः खादकार्थाय, तं घातयति नान्यथा ।। २३७ ॥ अभक्ष्यमेतदिति चेत् , ततो हि विनिवर्चते । खादनार्थमतो हिंमा, मृगादीनां न वर्तते ॥२३८॥ धनेन क्रायको हंति, उपभोगेन खादकः। घातको वधबंधाभ्यामित्येष त्रिविधो वधः॥२३९॥ आहर्ता चानुमंता च, विशसिता क्रयविक्रयी। संस्कर्ता चोपभोक्ता च,घातकाः सर्व एव ते॥२४०॥ एवमेषा महाराज!, चतुर्भिः कारणैः स्मृता । अहिंसाऽतीव निर्दिष्टा, सर्वधर्मार्थसंहिता ।। २४१॥ सोउमिमं दयरंमं गिहिधम्म गहिय मंसविरई च। जणणी जुओ निवई गओ मुणिं नमिय नियनिलए ॥२४२॥ अह कइया वजाउहरायरिसी निम्ममो सरीरेशवि। ।
SR No.600278
Book TitleChaityavandanbhashyam
Original Sutra AuthorDevendrasuri, Dharmkirtisuri
Author
PublisherJinshasan Aradhana Trust
Publication Year1988
Total Pages490
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy