________________
कल्प०
पुत्तसयं रजसए अभिसिंचइ, अभिसिंचित्ता पुणरवि लोअंतिएहिं जिअकप्पिएहिं । बारसो देवेहिं ताहिं इट्ठाहिं जाव वम्गूहि, सेसं तं चेव सवं भाणिअवं, जाव दाणं दाइआणं । परिभाइत्ता जे से गिम्हाणं पढमे मासे पढमे पक्खे चित्तबहुले, तस्स णं चित्तबहुलस्स अट्ठमीपक्खे णं दिवसस्स पच्छिमे भागे सुदंसणाए सीयाए सदेवमणुआसुराए ।
परिसाए समणुगम्ममाणमग्गे जाव विणीयं रायहाणि मज्झंमज्झेणं णिग्गच्छइ, ६/णिग्गच्छित्ता जेणेव सिद्धत्थवणे उज्जाणे जेणेव असोगवरपायवे तेणेव उवागच्छइ,
उवागच्छित्ता असोगवरपायवस्स जाव सयमेव चउमुद्विअं लोअं करेइ, करित्ता छद्रेणं । भत्तेणं अपाणएणं आसाढाहिं नक्खत्तेणं जोगमुवागएणं उग्गाणं भोगाणं राइण्णाणं * खत्तियाणं च चउहिं पुरिससहस्सेहिं सद्धिं एगं देवदूसमादाय मुंडे भवित्ता अगाराओ। अणगारियं पवइए॥२११॥ उसमे णं अरहा कोसलिए एगं वाससहस्सं निच्चं वोसट्ट
।
॥४७॥