SearchBrowseAboutContactDonate
Page Preview
Page 8
Loading...
Download File
Download File
Page Text
________________ CASTO बारसो ॥ २ ॥ दामाहणी सयणिजंसि सुत्तजागरा ओहीरमाणी २ इमेआरूवे उराले कल्लाणे सिवे धन्ने | मंगल्ले सस्सिरीए चउद्दस महासुमिणे पासित्ताणं पडिबुद्धा, तंजहा, गये-वसह-सीहअभिसेरों-दाम-ससि-दिणयर-झयं-कुंभं । पउमसर-सागर-विमाणभवणे-रयणुच्चय -सिहिं चें ॥१॥॥४॥तएणं सा देवाणंदा माहणी इमे एयारूवे उराले कल्लाणे सिवे || धण्णे मंगल्ले सस्सिरीए चउद्दस महासुमिणे पासित्ताणं पडिबुद्धा समाणी, हट्ठतुट्ठचित्तमादिआ पीअमणा परमसोमणसिआ, हरिसवसविसप्पमाणहियया, धाराहयकलंबुर्ग पिव । समुस्ससिअरोमकूवा सुमिणुग्गहं करेइ, सुमिणुग्गहं करित्ता सयणिजाओ अब्भुटेइ, | अब्भुट्टित्ता अतुरिअमचवलमसंभंताए अविलंबिआए रायहंससरिसीए गईए, जेणेव / ॥२॥ उसभदत्ते माहणे, तेणेव उवागच्छइ, उवागच्छित्ता उसभदत्तं माहणं जएणं विजएणं वद्धा-8 १-२ कयंबपुष्फगंपिव
SR No.600261
Book TitleKalpsutram
Original Sutra AuthorBhadrabahuswami
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages142
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy