________________
कस्प०
भगवं महावीरे कालगए जाव सव्वदुक्खप्पहीणे,तं रयणिं च णं कुंथू अणुद्धरी नाम समु
बारसो ॥३॥प्पन्ना, जा ठिया अचलमाणा छउमत्थाणं निग्गंथाणं निग्गंथीण य नो चक्खुफास
हवमागच्छति, जा अठिआ चलमाणा छउमत्थाणं निग्गंथाणं निग्गंथीण य चक्खुफासं हधमागच्छइ ॥ १३१ ॥ जं पासित्ता बहुहिं निग्गंथेहिं निग्गंथीहि य भत्ताई। पच्चक्खायाई, से किमाहु भंते ? अन्जप्पभिई संजमे दुराराहे भविस्सइ ॥ १३२॥3 तेणं कालेणं तेणं समएणं समणस्स भगवओ महावीरस्स इंदभूइपामुक्खाओ चउद्दस समणसाहस्सीओ उक्कोसिआ समणसंपया हुत्था ॥ १३३॥ समणस्स भगवओ महाहै वीरस्स अज्जचंदणापामुक्खाओ छत्तीसं अज्जियासाहस्सीओ उक्कोसिया अज्जियासंपया हत्था ॥ १३४॥ समणस्स भगवओ० संखसयगपामुक्खाणं समणोवासगाणं एगा
१ दुराराहए (क० सु०, क० कि०)
CARA GARATGAISASSASSA