________________
बारसो
कल्प० मुवागएणं झाणंतरिआए वट्टमाणस्स अणंते अणुत्तरे निवाघाए निरावरणे कसिणे । ॥३३॥ पडिपुण्णे केवलवरनाणदंसणे समुप्पन्ने ॥ ११९ ॥ तेणं कालेणं तेणं समएणं समणे :
भगवं महावीरे अरहा जाए, जिणे केवली सवन्नू सवदरिसी सदेवमणुआसुरस्स लोगस्स . परिआयं जाणइ पासइ सबलोए सबजीवाणं आगइं गई ठिई चवणं उववायं तकं मणो, माणसि भुत्तं कडं पडिसेवियं आवीकम्मं रहोकम्मं, अरहा अरहस्स भागी, तं तं कालं है 2 मणवयकायजोगे वट्टमाणाणं सबलोए सबजीवाणं सवभावे जाणमाणे पासमाणे है विहरइ ॥ १२०॥ तेणं कालेणं तेणं समएणं समणे भगवं महावीरे अद्वियगामं नीसाए । पढमं अंतरावासं वासावासं उवागए, चंपं च पिट्ठचंपं च नीसाए तओ अंतरावासे । वासावासं उवागए, वेसालिं नगरिं वाणियगामं च नीसाए दुवालस अंतरावासे वासावासं
१ तएणं समणे भगवं महावीरे (क० कि०, क० सु०)