________________
****
र वासं च वत्थवासं च आभरणवासं च पत्तवासं च पुप्फवासं च फलवासं च बीअवासं चमल्लवासं च गंधवासं च चुण्णवासं च वण्णवासं च वसुहारवासं चे वासिंसु ॥९७॥ तेएणं से सिइत्थे खत्तिए भवणवइवाणमंतरजोइस वेमाणिएहिं देवेहिं तित्थयरजम्मणाभिसेयमहिमाए कयाए समाणीए पच्चूसकालसमयंसि नगरगुत्तिए सद्दावेइ सद्दावित्ता एवं वयासी ॥ ९८ ॥ - खिप्पामेव भो देवाणुप्पिया ! कुंडपुरे नगरे चारगसोहणं करेह, करित्ता माणुम्माणवद्दणं करेह, माणुम्माणवडणं करिता कुंडपुरं नगरं सम्भितरबाहिरियं आसियसम्मजिओवलित्तं संघाडगतिगचउक्कचच्चरंचउम्मुहमहापहपहेसु सित्तसुइसंमट्ठरत्थंरावणवीहियं मंचा|इमंचकलिअं नाणाविहरागभूसि अज्झयपडागमंडिअं लाउल्लोइयमहिअं गोसीससरसरत्तचंदणदद्दरदिन्नपंचंगुलितलं उवचियचंदणकलसं चंदणघडसुकयतोरणपडिदुवारदेसभागं
१ घण्णवासं च (क० कि०) २ पिअहयाए पिअं निवेएमो, पिअं मे भवउ मउडवज्जं जहामालिअं ओमयं मत्थए घोअइ (क० कि०)
***%*+6+6 16++++