________________
*****
क्वमिंसु वा निक्खमंति वा निक्खमिस्संति वा ॥१८॥ अयं च णं समणे भगवं महावीरे । जंबुद्दीवे दीवे भारहे वासे माहणकुंडग्गामेनयरे उसभदत्तस्स माहणस्स कोडालसगुत्तस्स * भारियाए देवाणंदाए माहणीए जालंधरसगुत्ताए कुच्छिसि गम्भत्ताए वक्ते ॥ १९॥ तं ? जीअमेअं तीअपचुप्पन्नमणागयाणं सक्काणं देविंदाणं देवरायाणं, अरहंते भगवंते तहप्पगारेहितो अन्तकुलेहितो पंत तुच्छ० दरिद्द० भिक्खाग० किवणकुलेहिंतो तहप्पगारेसु । उग्गकुलेसु वा भोगकुलेसु वा रायन्न० नायखत्तियहरिवंसकुलेसु वा अन्नयरेसु वा तहप्पगारेसु विसुद्धजाइकुलवंसेसु वा साहरावित्तए, तं सेयं खलु ममवि समणं भगवं महावीरं । चरमतित्थयरं पुवतित्थयरनिद्दिटुं माहणकुंडग्गामाओं नयराओ उसभदत्तस्स माहणस्स कोडालसगुत्तस्स भारियाए देवाणंदाए माहणीए जालंधरसगुत्ताए कुच्छीओ खत्तिय
२ जाव रजसिरिं कारेमाणेसु पालेमाणेसु
ॐॐ**