SearchBrowseAboutContactDonate
Page Preview
Page 17
Loading...
Download File
Download File
Page Text
________________ ***** क्वमिंसु वा निक्खमंति वा निक्खमिस्संति वा ॥१८॥ अयं च णं समणे भगवं महावीरे । जंबुद्दीवे दीवे भारहे वासे माहणकुंडग्गामेनयरे उसभदत्तस्स माहणस्स कोडालसगुत्तस्स * भारियाए देवाणंदाए माहणीए जालंधरसगुत्ताए कुच्छिसि गम्भत्ताए वक्ते ॥ १९॥ तं ? जीअमेअं तीअपचुप्पन्नमणागयाणं सक्काणं देविंदाणं देवरायाणं, अरहंते भगवंते तहप्पगारेहितो अन्तकुलेहितो पंत तुच्छ० दरिद्द० भिक्खाग० किवणकुलेहिंतो तहप्पगारेसु । उग्गकुलेसु वा भोगकुलेसु वा रायन्न० नायखत्तियहरिवंसकुलेसु वा अन्नयरेसु वा तहप्पगारेसु विसुद्धजाइकुलवंसेसु वा साहरावित्तए, तं सेयं खलु ममवि समणं भगवं महावीरं । चरमतित्थयरं पुवतित्थयरनिद्दिटुं माहणकुंडग्गामाओं नयराओ उसभदत्तस्स माहणस्स कोडालसगुत्तस्स भारियाए देवाणंदाए माहणीए जालंधरसगुत्ताए कुच्छीओ खत्तिय २ जाव रजसिरिं कारेमाणेसु पालेमाणेसु ॐॐ**
SR No.600261
Book TitleKalpsutram
Original Sutra AuthorBhadrabahuswami
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages142
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy