SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ M कल्प० ॥५७॥ ASASALARI कासवगुत्ते । थेरस्स णं अजधम्मस कासवगुत्तस्स अन्जसंडिल्ले थेरे अंतेवासी ॥ बारसो वंदामि फग्गुमित्तं, च गोयमं धणगिरिं च वासिटुं । कुच्छं सिवभूइंपिय, कोसिय दुजंतकण्हे अ॥१॥ ते वंदिऊण सिरसा, भदं वंदामि कासवसगुत्तं । नक्खं कासवगुत्तं, रक्खंपिय कासवं वंदे ॥२॥ वंदामि अज्जनागं, च गोयमं जेहिलं च वासिढें । विण्डं। माढरगुत्तं, कालगमवि गोयमं वंदे ॥३॥गोयमगुत्तकुमारं, संपलियं तहय भद्दयं वंदे। थेरं च अज्जवुड्डू, गोयमगुत्तं नमसामि ॥४॥तं वंदिऊण सिरसा, थिरसत्तचरित्तनाणसंपन्नं । थेरं च संघवालिय, गोयमगुत्तं पणिवयामि ॥५॥वंदामि अजहत्थि, च कासवं 2 खंतिसागरं धीरं । गिम्हाण पढममासे, कालगयं चेव सुद्धस्स ॥६॥ वंदामि अजधम्मं, AIRom च सुवयं सीललद्धिसंपन्नं । जस्स निक्खमणे देवो, छत्तं वरमुत्तमं वहइ ॥७॥ हत्थिं । १ कासवं गोत्तं २ कासव० (क० कि०)
SR No.600261
Book TitleKalpsutram
Original Sutra AuthorBhadrabahuswami
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages142
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy