________________
M
कल्प०
॥५७॥
ASASALARI
कासवगुत्ते । थेरस्स णं अजधम्मस कासवगुत्तस्स अन्जसंडिल्ले थेरे अंतेवासी ॥ बारसो वंदामि फग्गुमित्तं, च गोयमं धणगिरिं च वासिटुं । कुच्छं सिवभूइंपिय, कोसिय दुजंतकण्हे अ॥१॥ ते वंदिऊण सिरसा, भदं वंदामि कासवसगुत्तं । नक्खं कासवगुत्तं, रक्खंपिय कासवं वंदे ॥२॥ वंदामि अज्जनागं, च गोयमं जेहिलं च वासिढें । विण्डं। माढरगुत्तं, कालगमवि गोयमं वंदे ॥३॥गोयमगुत्तकुमारं, संपलियं तहय भद्दयं वंदे। थेरं च अज्जवुड्डू, गोयमगुत्तं नमसामि ॥४॥तं वंदिऊण सिरसा, थिरसत्तचरित्तनाणसंपन्नं । थेरं च संघवालिय, गोयमगुत्तं पणिवयामि ॥५॥वंदामि अजहत्थि, च कासवं 2 खंतिसागरं धीरं । गिम्हाण पढममासे, कालगयं चेव सुद्धस्स ॥६॥ वंदामि अजधम्मं, AIRom च सुवयं सीललद्धिसंपन्नं । जस्स निक्खमणे देवो, छत्तं वरमुत्तमं वहइ ॥७॥ हत्थिं ।
१ कासवं गोत्तं २ कासव० (क० कि०)