________________
विविध पूजन संग्रह
॥ ९४ ॥
नाकनदीनदविहितैः, पयोभिरम्भोजरेणुभिः सुभगैः । श्रीमज्जिनेन्द्रपादौ, समर्चयेत् सर्वशान्त्यर्थम् ॥२॥ (आर्या)
ॐ ह्रां ह्रीं हूँ हैं ह्रौं हुः परमार्हते परमेश्वराय गन्ध-पुष्पादि-संमिश्र-तीर्थोदकेन स्नापयामीति स्वाहा ।
॥ इति षोडश स्नात्रम् ॥
सत्तरमी कुसुमांजलि नानासुगन्धि-पुष्पौघ.....................बिम्बे ॥१॥ (पूर्व अनुसार) ॐ हाँ ह्रीं हूँ हैं हौं हः परमार्हते परमेश्वराय पुष्पाञ्जलिभिरर्चयामीति स्वाहा ।।
सत्तरमुं (कर्पूर) स्नात्र - नमोऽर्हत्सिद्धाचार्योपाध्यायसर्वसाधुभ्यः .
शशिकर-तुषारधवला, उज्ज्वलगन्धा सुतीर्थ-जलमिश्रा कर्पूरोदकधारा, सुमन्त्रपूता पततु जिनबिम्बे ॥१॥ (आर्या) कनक-करकनाली-मुक्तधाराभिरद्भिः, मिलित-निखिलगन्धैः केलि-कर्पूरभाभिः । अखिल-भुवन-शान्तिं शान्तिधारां जिनेन्द्र-क्रमसरसिज-पीठे स्नापयेद्वीतरागान् ॥२॥(मालिनी)
श्री अठारह अभिषेक
॥१४॥
Jain Education
national
For Personal & Private Use Only