________________
विविध पूजन संग्रह
॥ ८५ ॥
जिनबिम्बोपरि निपतत्, घृत-दधि-दुग्धादिद्रव्यपरिपूतम् । दर्भोदकसंमिश्र, पञ्चगव्यं हरतु दुरितानि ॥१॥ (आर्या) वरपुष्पचन्दनैश्च, मधुरैः कृतनि:स्वनैः । दधि-दुग्ध-घृतमित्रैः, स्नापयामि जिनेश्वरम् ॥२॥ ॐ हाँ ही परमार्हते परमेश्वराय गन्ध-पुष्पादि-संमिश्र-पञ्चामृतेन स्नापयामीति स्वाहा ।
॥ इति नवम स्नात्रम् ॥
दशमी कुसुमांजलि नानासुगन्धि-पुष्यौघ.. .................बिम्बे ॥१॥ (पूर्व अनुसार) ॐ ह्रां ह्रीं हूँ हैं ह्रौं हुः परमाईते परमेश्वराय पुष्पाञ्जलिभिरर्चयामीति स्वाहा ॥
दशमुं (सुगंधौषधि) स्नात्र - सुगंधौषधि - १. अंबर, २. वालो, ३. उपलोट, ४. कुष्ट, ५. देवदार, ६. मुरमांसी, ७. वास, ८. अगर, १०. कस्तूरी, ११. कपूर, १२. एलची, १३. लविंग, १४. जायफल, १५. जावंत्री, १६. गोरोचन, १७. केसर ।
श्री अठारह अभिषेक
॥८५ ॥
in Educatio
n
For Personal & Private Use Only