________________
पांचमी दीपपूजा ॥ ॐ ह्रीँ तुभ्यमनन्तचिन्मय ! नमो विश्वप्रकाशात्मकै-र्दीप्तिश्रीस्वकरप्रयत्नरचितैर्दीप्रैः प्रदीपोत्करैः । विविध
ॐ ह्रीं अर्हमनाहताख्यममलं सारं रहस्यं श्रुते-रस्योसा नम इत्यभीष्टफलदं श्रीसिद्धचक्रं यजे ॥ पूजन संग्रह
RI ॐ ह्रीं श्रीं श्रीसिद्धचक्रं दीपकेन अर्चयामीति स्वाहा ॥ ॥ इति दीपपूजा ॥ ॥ ५७॥
छट्ठी अक्षतपूजा ॥ ॐ ह्रीं श्रीपरमर्द्धये नम इति ध्यानैकशुद्धाशयैः, श्रीपीठार्चनलाभमोदविशदैः शाल्यक्षतरक्षतैः। ॐ ह्रीं अर्हमनाहताख्यममलं सारं रहस्यं श्रुते-रस्योसा नम इत्यभीष्टफलदं श्रीसिद्धचक्रं यजे ॥ ॐ ह्रीं श्रीं श्रीसिद्धचक्रं दीपकेन अर्चयामीति स्वाहा ॥ ॥ इति अक्षतपूजा ॥
सातमी नैवेद्यपूजा ॥ ॐ हौँ तुभ्यमनन्तचिन्मय! नम श्रीतुष्टि-पुष्टिप्रदः, पुण्यश्रीत्वरितार्पितैश्चरुचयैश्चञ्चद्रसौधाञ्चितैः । ॐ ह्रीं अर्हमनाहताख्यममलं सारं रहस्यं श्रुते-रस्योसा नम इत्यभीष्टफलदं श्रीसिद्धचक्रं यजे ॥ ॐ ह्रीं श्रीं श्रीसिद्धचक्रं दीपकेन अर्चयामीति स्वाहा ॥ ॥ इति नैवेद्यपूजा ॥
श्री सिद्धचक्र पूजन विधि
॥५७॥
Jain Education n
ational
For Personal & Private Use Only
www.ininelibrary.org