SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ पांचमी दीपपूजा ॥ ॐ ह्रीँ तुभ्यमनन्तचिन्मय ! नमो विश्वप्रकाशात्मकै-र्दीप्तिश्रीस्वकरप्रयत्नरचितैर्दीप्रैः प्रदीपोत्करैः । विविध ॐ ह्रीं अर्हमनाहताख्यममलं सारं रहस्यं श्रुते-रस्योसा नम इत्यभीष्टफलदं श्रीसिद्धचक्रं यजे ॥ पूजन संग्रह RI ॐ ह्रीं श्रीं श्रीसिद्धचक्रं दीपकेन अर्चयामीति स्वाहा ॥ ॥ इति दीपपूजा ॥ ॥ ५७॥ छट्ठी अक्षतपूजा ॥ ॐ ह्रीं श्रीपरमर्द्धये नम इति ध्यानैकशुद्धाशयैः, श्रीपीठार्चनलाभमोदविशदैः शाल्यक्षतरक्षतैः। ॐ ह्रीं अर्हमनाहताख्यममलं सारं रहस्यं श्रुते-रस्योसा नम इत्यभीष्टफलदं श्रीसिद्धचक्रं यजे ॥ ॐ ह्रीं श्रीं श्रीसिद्धचक्रं दीपकेन अर्चयामीति स्वाहा ॥ ॥ इति अक्षतपूजा ॥ सातमी नैवेद्यपूजा ॥ ॐ हौँ तुभ्यमनन्तचिन्मय! नम श्रीतुष्टि-पुष्टिप्रदः, पुण्यश्रीत्वरितार्पितैश्चरुचयैश्चञ्चद्रसौधाञ्चितैः । ॐ ह्रीं अर्हमनाहताख्यममलं सारं रहस्यं श्रुते-रस्योसा नम इत्यभीष्टफलदं श्रीसिद्धचक्रं यजे ॥ ॐ ह्रीं श्रीं श्रीसिद्धचक्रं दीपकेन अर्चयामीति स्वाहा ॥ ॥ इति नैवेद्यपूजा ॥ श्री सिद्धचक्र पूजन विधि ॥५७॥ Jain Education n ational For Personal & Private Use Only www.ininelibrary.org
SR No.600250
Book TitleVividh Pujan Sangraha
Original Sutra AuthorChampaklal C Shah, Viral C Shah
Author
PublisherAnshiben Fatehchandji Surana Parivar
Publication Year2009
Total Pages266
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy