________________
विविध पूजन संग्रह
॥ ४७ ॥
॥ अथ नवग्रहपूजनम् ॥ . ॐ ह्रीं हुः फट् आदित्याय स्वगणपरिवृत्ताय इदमर्थ्य पाद्यं गन्धं पुष्पं धूपं दीपं चरुं फलं स्वस्तिकं यज्ञभागं यजामहे प्रतिगृह्यतां प्रतिगृह्यतामिति स्वाहा ॥१॥ आगळ पूर्वनी जेमॐ ह्रीं हः फट् सोमाय स्वगण ॥२॥
ॐ ह्रीं ह्रः फट् मङ्गलाय स्वगण ॥३॥ ह्रीं ह्रः फट् बुधाय स्वगण ॥४॥
ॐ ह्रीं हुः फट् बृहस्पतये स्वगण ॥५॥ ह्रीं हः फट् शुक्राय स्वगण ॥६॥
ह्रीं हुः फट् शनैश्चराय स्वगण ॥७॥ ह्रीं ह्रः फट् राहवे स्वगण ॥८॥
ही हुः फट् केतवे स्वगण ॥९॥ हाथ जोडीने आ स्तुति श्लोक बोलवो
जिनेन्द्रभक्त्या जिनभक्तिभाजां, जुषन्तु पूजाबलिपुष्पधूपान् ।
ग्रहा गता ये प्रतिकूलभावं, ते मेऽनुकूला वरदाश्च सन्तु ॥१॥ __दरेक स्थळे अक्षत तथा त्रांबानाणुं मूकवू ।
॥ इति ग्रहपूजनम् ॥
श्री सिद्धचक्र पूजन विधि
॥४७॥
Jain Education International
For Personal & Private Use Only
www.ininelibrary.org