________________
श्री अष्टोत्तरी व शान्तिस्नानादि विधि
॥४०॥
स्वाहा । (माळा अकलबेरनी) (८) उक्त मंत्र वडे फूल, बासचोखा अने पाणी पसलीमां लई त्रण वार अर्ध्य देवां. (९) बे हाथ जोडी नीचे प्रमाणे प्रार्थना करवी - दक्षिणस्यां दिशि(शः)स्वामी, यमो महिषवाहनः । संघस्य शान्तये सोऽस्तु, बलिपूजां प्रतीच्छतु ।
॥ इति यमपूजा ३ ॥
४. अथ नैर्ऋताधिपपूजा । (१) ॐ ग्लौं हौँ नैर्ऋत संवोषट् स्वाहा । पुष्पवास चोखा वडे वधावे । (२) | आलेख-एकली कस्तूरी वडे । (३) ॐ नमो नैर्ऋताय खड्गहस्ताय शववाहनाय सपरिजनाय अमुकगृहे-बृहत्स्नात्रमहोत्सवे आगच्छ आगच्छ स्वाहा । आह्वान. (४) अत्र तिष्ठ तिष्ठ स्वाहा । स्थापना. (५) पूजाबलिं गृहाण गृहाण स्वाहा । निमंत्रण. (६) अष्टप्रकारीपूजा -१. चन्दनं समर्पयामि स्वाहा । चुवो सुखड मिश्रित. २. पुष्पं समर्पयामि
श्री
अष्टोत्तरी व शान्तिस्नात्रादि विधि
॥४० ॥
Jain Education international
For Personal & Private Use Only
www.ininelibrary.org