SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ विविध पूजन संग्रह ॥ १५९ ॥ स्तोत्र-पाठ (बाद में १०८ नाम वाले इस स्तोत्र का पाठ करना ।) श्री पार्श्वः पातु वो नित्यं, जिन परम शंकरः । नाथ परम शक्तिश्च, शरण्य सर्वकमद ॥१॥ सर्व विघ्न हर स्वामी, सर्व सिद्धि प्रदायक । सर्व सत्त्वहितो योगी, श्री करः परमार्थदः ॥२॥ देव देवः स्वयं सिद्धिश्चिदानंदमयः शिवः । परमात्मा पर ब्रह्म, परम परमेश्वरः ॥३॥ जगन्नाथ सुरज्येष्ठो, भूतेश पुरुषोत्तमः । सुरेन्द्रो नित्य धर्मश्च, श्री निवास सुधार्णवः ॥४॥ सर्वज्ञः सर्वदेवेशः, सर्वगः सर्वतो मुखः । सर्वात्मा सर्वदर्शीच, सर्वव्यापी जगद्गुरु ॥५॥ तत्त्वमूर्ति परादित्य, परब्रह्म प्रकाशकः । परमेंदुः पर प्राणः, परमातृतसिद्धिदः ॥६॥ अजः सनातनः शंभु रीश्वरश्च सदाशिवः । विश्वेश्वर प्रमोदात्मा, क्षेत्राधीशः शुभ प्रदः ॥७॥ साकारश्च निराकारः, सकलो निष्कलो व्ययः । निर्ममो निर्विकारश्चः निर्विकल्पोऽनिरामयः ॥८॥ अमरश्चारुजोऽनन्त, एकोनेक शिवात्मकः । अलक्ष्यश्चाप्रमेयश्च, ध्यानलक्ष्यो निरंजनः ॥९॥ ॐकाराकृतिव्यक्तो, व्यक्तरुपस्त्रीमयः । ब्रह्मद्वय प्रकाशात्माः निर्भयः परमाक्षरः ॥१०॥ दिव्यतेजोमयः शान्तः परमामृमयोऽच्युतः । आद्योऽनाद्यः परेशान: परमेष्ठि परः पुमान् ॥११॥ शुद्ध स्फटिक संकाश स्वयंभूः परमाद्युतिः । व्योमकार स्वरुपश्चः लोकालोकावभासकः ॥१२॥ ज्ञानात्मा परमानन्द प्राणारुढो मनःस्थिति । मनः साध्यो मनोध्येयो मनोदृशः परापरः ॥१३॥ सर्वतीर्थ-मयो नित्यः सर्व देवमयः प्रभुः । भगवान् सर्व सत्वेशः शिवः श्री सौख्यदायक ॥१४॥ इति पार्श्वनाथस्य सर्वज्ञस्य जगद्गुरोः । दिव्य मष्टोतरं नाम, शतमत्र प्रकीर्तितम् ॥१५॥ पवित्रं परम ध्येयं परमानन्ददायकम् । भुक्ति मुक्तिप्रदं नित्यं पठतां मंगल प्रदम् ॥१६॥ श्री पार्श्व पद्मावती महापूजन विधि ॥१५९॥ For Personal Price Only
SR No.600250
Book TitleVividh Pujan Sangraha
Original Sutra AuthorChampaklal C Shah, Viral C Shah
Author
PublisherAnshiben Fatehchandji Surana Parivar
Publication Year2009
Total Pages266
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy