________________
विविध पूजन संग्रह
॥ ११२ ॥
(५) अपराजितादेवी (पंचम देरी) ध्यायति या सदाऽर्हन्तं, भक्तानामिष्टसिद्धये । संतुष्टापराजिता देवी गौतमस्वामिनं पूजये मुदा ॥
ॐ ह्रीं क्लीं ब्लीं श्रीं ह्स्क्ल ह्रीं ऐं श्री गुरुगौतमस्वामिपूजने जिनशासनवल्लभा-अपराजितायै इदं अयं पाद्यं गन्धं पुष्पं धूपं दीपं चरु फलं स्वस्तिकं यज्ञभागं यजामहे प्रतिगृह्यतां प्रतिगृह्यतामिति स्वाहा ॥ (६-७) त्रिभुवनस्वामीनी-गणिपिटक यक्ष (षष्ठ व सप्तम देरी पूजन)
वाणी तिहअणसामिणि, सिरिदेवीजक्खरायगणिपिडगा ।
गहदिसिपालसुरिंदा, सयावि रक्खंतु जिणभत्ते ॥ ॐ ह्रीं क्लीं ब्लीं श्रीं ह्स्क्ल ह्रीं ऐं श्री गुरुगौतमस्वामिपूजने जिनशासनवल्लभा| गणिपिटकयक्ष-त्रिभुवनस्वामिन्यै इदं अयं पाद्यं गन्धं पुष्पं धूपं दीपं चरु फलं स्वस्तिकं यज्ञभागं यजामहे प्रतिगृह्यतां प्रतिगृह्यतामिति स्वाहा ॥
श्री गौतमस्वामी पूजनविधि
॥११२॥
For Personal & Private Use Only
www.jainelibrary.org