________________
॥७८॥
શાન્તિસ્નાત્ર વિધિ
Jain Education International
इन्द्रोऽहं निजभूषणार्थममलं यज्ञोपवीतं दधे, मुद्राकंकणशेखराण्यपि तथा जैनाभिषेकोत्सवे ॥ १ ॥ विश्वैश्वर्यैकवर्यास्त्रिदशपतिशिरः शेखरस्पृष्टपादाः, प्रक्षीणाशेषदोषाः सकलगुणगणग्रामधामान एव । जायन्ते जन्तवो यच्चरणसरसिजद्वन्द्वपूजान्विताः श्री,
अर्हन्तं स्नात्रकाले कलशजलभृतैरेभिराप्लावयेत्तम् ॥ २॥
ॐ ह्रीँ श्रीँ परमपुरुषाय ॐ ह्राँ ह्रीँ हूँ हूँ हूः अर्हते तीर्थोदकेन अष्टोत्तरशतौषधि ह षष्टिलक्षकौट्येकप्रमाणकलशैः स्नपयामि, शान्तिं तुष्टिं कुरु कुरु स्वाहा ॥
આ મંત્ર ઉચ્ચરતાં અભિષેક કરીએ.
॥ इति जलपूजा ॥ १ ॥
For Personal & Private Use Only
*****************
શાન્નિસ્નાત્ર
વિધિ
॥७८ ॥
www.jainelibrary.org