SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ ॥२२॥ નવગ્રહ પૂજન વિધિ 柴宗孝冷冷冷冷 ५. धूपमाघ्रापयामि स्वाहा । ५५. ६. दीपं दर्शयामि स्वाहा । दी५. ७. नैवेद्यं समर्पयामि स्वाहा। | यानी जनो अथवा भोतियो लाई. ८. अक्षतं ताम्बूलं द्रव्यं फलं सर्वोपचारान् समर्पयामि स्वाहा। पान, योगा, सोपारी, पैसो. (७) ॐ ग्राँ ग्री D बृहस्पतये सूरपूज्याय नमः स्वाहा । में મંત્રની સુવર્ણની અથવા કેરબાની નવકારવાળી એક ગણવી. (૮) ફૂલ, વાસચોખા, અને પાણી પસલીમાં લઈ ઉપરોક્ત મંત્રવડે ત્રણવાર અર્થ દેવાં. (૯) બે હાથ જોડી પ્રાર્થના કરવી તે આऋषभाजितसुपार्था-श्चाभिनन्दनशीतलौ । सुमतिः सम्भव: स्वामी, श्रेयांसश्च जिनोत्तमाः ॥१॥ एतत्तीर्थकृतां नाम्ना, पूजया च शुभो भव । शान्तिं तुष्टिं च पुष्टिं च, कुरु देवगणार्चित ! ॥२॥ ॥ इति गुरुपूजा ५ ॥ ६. अथ शुक्रपूजा. (१) ॐ यः अमृताय अमृतवर्षणाय दैत्यगुरवे नमः स्वाहा । में मंत्रवडे योगा पासखे धावी. (२) सु५७५ आक्षेपन ४२. (3) ॐ नमः शुक्राय सवाहनाय सपरिकराय सायुधाय નવગ્રહ પૂજન વિધિ ॥२२॥ 6X Jain Education internation For Personal & Private Use Only www.jainelibrary.org
SR No.600249
Book TitleShanti Snatra Adhar Abhishekadi Vidhi Samucchay
Original Sutra AuthorGunshilvijay
Author
PublisherAmrut Jain Sahityavadhak Sabha
Publication Year1998
Total Pages240
LanguageSanskrit
ClassificationManuscript, Ritual, & Vidhi
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy