SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ તીર્થયાત્રા શાન્તિકમ ४ ॐ ह्रीँ षोडशमहादेवीभ्यो नमः । पश्चिम दिशामां ५ ॐ ह्रीं जिनशासनदेवीदेवेभ्यो नमः। उत्तर दिशामां આ પાઠ બોલી પુષ્પાંજલી નાંખવી. કેસર ચંદનના ચારે દિશાઓમાં છાંટા નાંખવા, ધૂપ ઉવેખવો. તે પછી ચાર કળશ સોનાના વરખ અને દૂધ યુક્ત પંચામૃતથી ભરીને નિર્દષ્પ અને અખંડ શરીરવાળા | સ્નાત્રકારો હાથમાં લઇ ઉભા રહે. વિધિકારક નીચે પ્રમાણે શાન્તિ ઘોષણા કરે. रोगशोकादिभिर्दोषै-रजिताय जितारये । नमः श्री शांतये तस्मै, विहिताशिवशान्तये ॥१॥ श्रीशान्तिजिनभक्ताय, भव्याय सुखसम्पदाम्। श्री शान्तिदेवता देया-दशान्तिमपनीयताम् ॥२॥ अम्बा निहितडिम्भा मे सिद्धिबुद्धिसमन्विता। सिते सिंहे स्थिता गौरी, वितनोतु समीहितम् ॥३॥ धराधिपतिपत्नी या, देवी पद्मावती सदा । क्षुद्रोपद्रवतः सा मां, पातु फुल्लत्फणावली ॥४॥ चञ्चच्चक्रधरा चारु-प्रवालदलदीधितिः । चिरं चक्रेश्वरी देवी, नन्दतादवताच्च माम् ॥ ५ ॥ खङ्गखेटककोदण्ड-बाणपाणिस्तडिद्युतिः । तुरङ्गमनाऽच्छुप्ता, कल्याणानि करोतु मे ॥६॥ તીર્થયાત્રા શાન્તિકમ કે ॥१९२॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600249
Book TitleShanti Snatra Adhar Abhishekadi Vidhi Samucchay
Original Sutra AuthorGunshilvijay
Author
PublisherAmrut Jain Sahityavadhak Sabha
Publication Year1998
Total Pages240
LanguageSanskrit
ClassificationManuscript, Ritual, & Vidhi
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy