________________
॥१९०॥
ધજા આરોપણ વિધિ
(२) ॐ आह्वानं नैव जानामि, न जानामि विसर्जनम् ।
पूजाचा नैव जानामि, त्वं गतिः परमेश्वरी ॥ (३) ॐ आज्ञाहीनं, क्रियाहीनं, मन्त्रहीनं च यत् कृतम् ।
तत् सर्वं क्षमतां देवि ! प्रसीद परमेश्वरी ॥ (४) कीर्तिं श्रियो राज्यपदं सुरत्वं, न प्रार्थये किञ्चन देव ! यत्त्वाम् ।
मत्प्रार्थनीयं भगवन् । प्रदेयं, स्वदास्यतां मां नय सर्वदाऽपि ॥ सर्वमङ्गलमाङ्गल्यं सर्व कल्याण कारणम् । प्रधानं सर्व धर्माणां, जैनं जयति शासनम् ॥
। इति ध्वजारोपण विधिः ।
ધજા આરોપણ વિધિ
|॥१९०॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org