SearchBrowseAboutContactDonate
Page Preview
Page 202
Loading...
Download File
Download File
Page Text
________________ ॥१९०॥ ધજા આરોપણ વિધિ (२) ॐ आह्वानं नैव जानामि, न जानामि विसर्जनम् । पूजाचा नैव जानामि, त्वं गतिः परमेश्वरी ॥ (३) ॐ आज्ञाहीनं, क्रियाहीनं, मन्त्रहीनं च यत् कृतम् । तत् सर्वं क्षमतां देवि ! प्रसीद परमेश्वरी ॥ (४) कीर्तिं श्रियो राज्यपदं सुरत्वं, न प्रार्थये किञ्चन देव ! यत्त्वाम् । मत्प्रार्थनीयं भगवन् । प्रदेयं, स्वदास्यतां मां नय सर्वदाऽपि ॥ सर्वमङ्गलमाङ्गल्यं सर्व कल्याण कारणम् । प्रधानं सर्व धर्माणां, जैनं जयति शासनम् ॥ । इति ध्वजारोपण विधिः । ધજા આરોપણ વિધિ |॥१९०॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600249
Book TitleShanti Snatra Adhar Abhishekadi Vidhi Samucchay
Original Sutra AuthorGunshilvijay
Author
PublisherAmrut Jain Sahityavadhak Sabha
Publication Year1998
Total Pages240
LanguageSanskrit
ClassificationManuscript, Ritual, & Vidhi
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy