________________
॥१७४।।
का
श्री
જિનબિંબ विधि
下幸幸孝孝孝孝孝孝荣幸奉孝孝孝宗崇
ॐ नमो अरिहंताणं, शिरस्कं शिरसि स्थितम् ॥ ॐ नमो सव्वसिद्धाणं, मुखे मुखपटं वरम् ॥ २ ॥ ॐ नमो आयरियाणं, अगरक्षाऽतिशायिनी ॥ ॐ नमो उवज्झायाणं, आयुधं हस्तयोर्दृढम् ॥ ३ ॥ ॐ नमो लोए सव्वसाहूणं, मोचके पादयोः शुभे॥ एसो पञ्चनमुक्कारो, शिला वज्रमयी तले ॥ ४ ॥ सव्वपावप्पणासणो, वप्रो वज्रमयो बहिः । मंगलाणं च सव्वेसिं, खादिरागारखातिका ॥ ५ ॥ स्वाहान्तं च पदं ज्ञेयं, पढमं हवइ मङ्गलं । वप्रोपरि वज्रमयं, पिधानं देहरक्षणे ॥ ६ ॥ महाप्रभावा रक्षेयं, क्षुद्रोपद्रवनाशिनी । परमेष्ठिपदोद्भूता, कथिता पूर्वसूरिभिः ॥ ७ ॥
શ્રી જિનબિંબ વિધિ
॥१७४॥
Jain Education International
For Personal & Private Use Only
www.ininelibrary.org