________________
॥ १४२ ॥
અઢાર
અભિષેક વિધિ
Jain Education International
भगवन् ! अस्य कुलस्य ऋद्धिं कुरुकुरु, वृद्धिं कुरुकुरु, तुष्टिं कुरुकुरु, पुष्टिं कुरुकुरु, जयं कुरुकुरु, विजयं कुरुकुरु, भद्रं कुरुकुरु, प्रमोदं कुरुकुरु श्रीशशाङ्काय नमः । ॐ अर्हं । सर्वोषधिमिश्रमरीचिजाल:, सर्वापदां संहरणप्रवीणः ।
करोतु वृद्धिं सकलेऽपि वंशे, युष्माकमिन्दुः सततं प्रसन्नः ॥ १ ॥
(४) सूर्यदर्शनमंत्र या प्रमाणे छे.
ॐ अर्ह सूर्योऽसि, दिनकरोऽसि, सहस्त्रकिरणोऽसि, विभावसुरसि, तमोऽपहोऽसि, प्रियङ्करोऽसि, शिवङ्ककरोऽसि, जगच्चक्षुरसि, सुरवेष्टितोऽसि, विततविमानोऽसि, तेजोमयोऽसि अरुणसारथिरसि, मार्तण्डोऽसि, द्वादशात्माऽसि चक्रबान्धवोऽसि, नमस्ते भगवन् ! प्रसिदास्य कुलस्य, तुष्टिं पुष्टिं प्रमोदं कुरुकुरु, सन्निहितो भवभव, श्रीसूर्याय नमः ।
ॐ अहँ । सर्व सुरासुखन्द्यः, कारयिता सर्वधर्मकार्याणाम् ।
भूयात् त्रिजगच्चक्षु-र्मङ्गलदस्ते सपुत्रायाः ।
For Personal & Private Use Only
અઢાર
અભિષેક વિધિ
॥ १४२ ॥
www.jainelibrary.org