SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ ॥ १४२ ॥ અઢાર અભિષેક વિધિ Jain Education International भगवन् ! अस्य कुलस्य ऋद्धिं कुरुकुरु, वृद्धिं कुरुकुरु, तुष्टिं कुरुकुरु, पुष्टिं कुरुकुरु, जयं कुरुकुरु, विजयं कुरुकुरु, भद्रं कुरुकुरु, प्रमोदं कुरुकुरु श्रीशशाङ्काय नमः । ॐ अर्हं । सर्वोषधिमिश्रमरीचिजाल:, सर्वापदां संहरणप्रवीणः । करोतु वृद्धिं सकलेऽपि वंशे, युष्माकमिन्दुः सततं प्रसन्नः ॥ १ ॥ (४) सूर्यदर्शनमंत्र या प्रमाणे छे. ॐ अर्ह सूर्योऽसि, दिनकरोऽसि, सहस्त्रकिरणोऽसि, विभावसुरसि, तमोऽपहोऽसि, प्रियङ्करोऽसि, शिवङ्ककरोऽसि, जगच्चक्षुरसि, सुरवेष्टितोऽसि, विततविमानोऽसि, तेजोमयोऽसि अरुणसारथिरसि, मार्तण्डोऽसि, द्वादशात्माऽसि चक्रबान्धवोऽसि, नमस्ते भगवन् ! प्रसिदास्य कुलस्य, तुष्टिं पुष्टिं प्रमोदं कुरुकुरु, सन्निहितो भवभव, श्रीसूर्याय नमः । ॐ अहँ । सर्व सुरासुखन्द्यः, कारयिता सर्वधर्मकार्याणाम् । भूयात् त्रिजगच्चक्षु-र्मङ्गलदस्ते सपुत्रायाः । For Personal & Private Use Only અઢાર અભિષેક વિધિ ॥ १४२ ॥ www.jainelibrary.org
SR No.600249
Book TitleShanti Snatra Adhar Abhishekadi Vidhi Samucchay
Original Sutra AuthorGunshilvijay
Author
PublisherAmrut Jain Sahityavadhak Sabha
Publication Year1998
Total Pages240
LanguageSanskrit
ClassificationManuscript, Ritual, & Vidhi
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy