________________
॥१३५ ॥
અઢાર અભિષેક વિધિ
"ॐ नमोऽर्हत् परमेश्वराय चतुर्मुखाय परमेष्ठिने त्रैलोक्यनताय अष्टदिग्भागकुमारी परिपूजिताय देवेन्द्रमहिताय देवाधिदेवाय दिव्यशरीराय (त्रैलोक्यमहिताय) भगवन्तोऽर्हन्तः श्री (ऋषभदेवादि) स्वामिनः अत्र आगच्छन्तु आगच्छन्तु स्वाहा ।
नवम (पंचगव्य - पंचामृत) स्नात्रम् यनi छ, भूत्र, दूध, ६ अने धी. से पंचगव्य उपाय छे. (दूध, डी, घी, सा४२ अने पाए. એ પંચામૃત કહેવાય છે.) પંચગવ્ય અથવા પંચામૃત અથવા બન્નેથી મિશ્રિત જળના કળશો લઈને ઊભા २३. नमोऽर्हत्. डीने निम्नलिणित दोओ बोलवा. जिनबिम्बोपरि निपतद्, घृतदधिदुग्धादिद्रव्यपरिपूतम। दर्भोदकसन्मिश्र, पंचगवं हरतु दुरितानि ।१ वरपुष्पचन्दनैश्च, मधुरैः कृतनि:स्वनैः । दधिदुग्धघृतमित्रैः, स्नपयामि जिनेश्वरम् ॥२॥
ॐ हाँ ह्रीं हूँ हैं हाँ हुः परमार्हते परमेश्वराय गन्धपुष्पादि सम्मिश्र, पञ्चगवाङ्गयुत पञ्चामृतेन स्नपयामि स्वाहा ।
અઢાર અભિષેક વિધિ
*॥१३५ ॥
Jain Education n
ational
For Personal & Private Use Only
www.jainelibrary.org