________________
* योग्य नैवेद्य परीमे, ते ॥ प्रमाणे: पी२, २को, पार-सापसी, सुंवाली २१, 43i २१, पंचधारी-* ॥९५॥
લાપસી, લાડવા મગદળના ૯, દહીં એક પાત્રમાં નાંખી ઢોકીએ. પછી ત્યાં આરતી નીચે મુજબના શ્લોકો છે, બોલી બહેનો પાસે ઉતરાવવી.
દશાન્તિસ્નાત્ર
વિધિ रोगशोकादिभिर्दोषै-रजिताय जितारये । नमः श्रीशान्तये तस्मै, विहिताशिवशान्तये ॥१॥ श्रीशांतिजिनभक्ताय, भव्याय सुखसम्पदाम् । श्री शांतिदेवता देया-दशान्तिमपनीयताम् ॥२॥ अम्बा निहितडिम्भा मे सिद्धिबुद्धिसमन्विता । सिते सिंहे स्थिता गौरी, वितनोतु ममीहितम्॥३॥ धराधिपतिपत्नी या, देवी पद्मावती सदा । क्षुद्रोपद्रवतः सा मां, पातु फुल्लत्फणावली ॥४॥
चञ्चच्चक्रधरा चारु-प्रवालदलदीधितिः । चिरं चक्रेश्वरी देवी, नन्दतादवताच्च माम् ॥५॥ શાન્તિસ્નાત્ર खङ्गखेटककोदण्ड-बाणपाणिस्तडिद्युतिः । तुरङ्गगमनाऽच्छुप्ता, कल्याणानि करोतु मे ॥६॥ मथुरायां सुपार्श्वश्रीः, सुपार्श्वस्तूपरक्षिका । श्रीकुबेरा नरारूढा, सुताकाऽवतु वो भयात् ॥७॥
॥९५ ॥ ब्रह्मशांतिः स मां पाया-दपायाद् वीरसेवकः । श्रीमद्वीरपुरे सत्या, येन कीर्तिःकृता निजा ॥८॥
વિધિ
Jain Education International
For Personal & Private Use Only
www.ininelibrary.org