SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ RSANSARSHARE | संघस्य शांतिभवतु, श्रीपौरजनस्य शांतिभवतु,श्रीजनपदानां शांतिर्भवतु, श्रीराजाधिपानां शांतिर्भवतु, 81 | श्रीराजसान्निवेशानां शांतिर्भवतु, श्रीगोष्ठिकानांशांतिर्भवतु, श्रीपौरमुख्याणां शांतिर्भवतु, श्रीब्रह्मलोकस्य । शांतिर्भवतु, ॐ स्वाहा ॐ स्वाहा ॐ हूँ श्री पार्श्वनाथाय स्वाहा ॥ एषा शांति-प्रतिष्ठा-यात्रास्नात्राद्यव-14 | सानेषु शांतिकलशं गृहीत्वा, कुंकुमचन्दन-कर्पूरागरु-धूपवास-कुसुमाञ्जलिसमेतः स्नात्रपिठे श्रीसङ्घसमेतः ।। शुचिशुचितरवपुः पुष्पवत्रचन्दनाभरणालङ्कृतः पुष्पमालां कण्ठे कृत्वा, शांतिमुद्घोषयित्वा, शांतिपा-12 नीयं मस्तके दातव्यमिति॥ नृत्यन्ति नित्यं मणिपुष्पवर्षन्, सृजन्ति गायति च मङ्गलानि ॥ स्तोत्राणि गोत्राणि पठन्ति मन्त्रान, कल्याणभाजो हि जिनाभिषेके ॥ १॥ शिवमस्तु सर्वजगतः परहितनिरता || | भवंतु भूतगणाः ॥ दोषाः प्रयांतु नाशं, सर्वत्र सुखनो भवंतु लोकाः॥२॥ अहं तित्थयरमाया, सिवादेवी तुम्ह नयरनिवासिनी॥ अम्ह सिवं तुम्ह सिवं असुभोवसमं सिवं भवतु स्वाहा ॥३॥ उपसर्गाः क्षयं यांति, है छिद्यन्ते विघ्नवल्लयः ॥ मनः प्रसन्नतामेति, पूज्यमाने जिनेश्वरे ॥ ४॥ सर्व मङ्गलमाङ्गल्यं, सर्व कल्याणकारकं ॥ प्रधानं सर्वधर्माणां, जैनं जयति शासनम् ॥ ५॥ इति वृद्ध शांति संपूर्ण ॥ Juin tuction inational For Personal & Private Use Only www.iminelib yong
SR No.600208
Book TitleSadhu Pratikramanadi Sutrani
Original Sutra AuthorJagjivan Jivraj Kothari
Author
PublisherJagjivan Jivraj Kothari
Publication Year1925
Total Pages92
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy