SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ 18 वाआसं वा हिमं वा महिअंवा करंग वा हरतणुगं वा सुद्धोदगंवा उदउल्लं वा कायं उदउल्लंवा वत्थं ससिणिद्धं वा । कायं समिणिद्धंवा वत्थं न आमासिज्जा न संफसिजा न आविलिज्जा न पविलिज्जा न अक्खोडिज्जा न पक्खोडिज्जा न आयाविज्जा न पयाविज्जा अन्नं न आमुसाविज्जा न संफुमाविज्जा न आवी| लाविज्जा न पवीलाविज्जा न अक्खोडाविज्जा न पक्खोडाविज्जा न आयाविज्जा न पयाविज्जा अन्नं आमुसंतं वा संफुसंतं वा आवीलंतं वा पविलंतं वा अक्खोडंतं वा पक्खोडतं वा आयावंतं वा । पयावंतं वा न समणुजाणेज्जा जावजीवाए तिविहं तिविहेणं मणेणं वायाए कारणं न करेमि न कारवेमि || करतंपि अन्नं न समणुजाणामि तस्स भंते पडिक्कमामि निंदामि गरिहामि अपाणं वोसिरामि ॥२॥ से भिक्खू वा भिक्खुणि वा संजय विरय पडिहय पञ्चक्खाय पावक्कमे दिआवाराओवा एगओवा परिसागओवा सुत्ने वा जागरमाणे वा, से अगाणं वा इंगालं वा मुम्मुरंवा आच्चिं वा जालं वाअलायं वा सुद्धागणिं वा उक्कं वान उंजेज्जा न घटेज्जा न भिदेज्जा न उज्जालेज्जा न पज्जालेज्जा न निवावेज्जा अन्नं न जावेज्जा न घटावेज्जा न भिंदावेज्जा न उज्जालावेज्जा न पज्जालावेज्जा न निव्वा CROCERXXAChe in Education International For Personal & Private Use Only www.sinetron
SR No.600208
Book TitleSadhu Pratikramanadi Sutrani
Original Sutra AuthorJagjivan Jivraj Kothari
Author
PublisherJagjivan Jivraj Kothari
Publication Year1925
Total Pages92
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy