SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ Jain Education I फासंति, पालंति, पूति, तीरंति, किहंति, सम्मं आणाए आराहंति, अहं च नाराहेमि, तस्स मिच्छामि दुक्कडं | ॥८॥ सुअदेवआ भगवई, नाणावरणी अकम्म संघायं ॥ तेसिं खवेउ सययं, जेसिं सुअसायरे भत्ती ॥१॥ इति पाक्षिकसूत्रं समाप्तं ॥ ७॥ ॥ ८ श्री पाक्षिकखामणा ॥ इच्छामि खमासमणो पिअं च मे जंभे, हट्टाणं, तुट्ठाणं, अप्पायंकाणं, अभग्गजोगाणं, सुसीलाणं, सुव्वयाणं, सायरिय उवज्झायाणं, नाणेणं, दंसणेणं, चरित्तेणं, तवसा अप्पाणं, भावेमाणाणं, बहुसुभेण भे दिवसो पक्खो, (चाउमासिओ, संवच्छरिओ) वकतो, अन्नो य भे कल्लाणेणं, पज्जुवट्ठिओ, सिरसा, मणसा, मत्थपण वंदामि ॥ १ ॥ इति ॥ गुरुवचनं ॥ तुभेहिं सम्मं, इच्छामि खमासमणो, पुव्विं चेइआई वंदित्ता, नमंसित्ता, तुब्भण्हं पायमूले, विहरमाणेणं, जे केह बहुदेवसिआ, साहुणो दिट्ठा समाणा वा, वसमाणा वा, गामाणुगामं दुइज्जमाणा वा, राइणिआसं पुच्छति, For Personal & Private Use Only www.jainelibrary.org
SR No.600208
Book TitleSadhu Pratikramanadi Sutrani
Original Sutra AuthorJagjivan Jivraj Kothari
Author
PublisherJagjivan Jivraj Kothari
Publication Year1925
Total Pages92
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy