SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ जूरणयाए, अतिप्पणयाए, अपीडणयाए, अपरिआवणयाए, अणुद्दवणयाए, महत्थे, महागुणे, महाणुभावे, | महापुरिसाणुचिण्णे, परमरिसिदेसिए, पसत्थे, तं दुक्खक्खयाए, कम्मक्खयाए, मुक्खयाए, बोहिलाभाए, | संसारुत्तारणाए, तिकट्ट, उवसंपज्जित्ता णं विहरामि, तच्चे भंते! महब्वए उवडिओ मि सव्वाओ अदिन्ना| दाणाओ वेरमणं ॥३॥ अहावरे चउत्थे भंते ! महव्वए मेहुणाओ वेरमणं, सव्वं भंते ! मेहुणं पञ्चक्खामि. से दिव्वं वा, मा-14 | गुस्सं वा,तिरिक्खजोणि वा, नेव मयं मेहणं सेविजा, नेवन्नेहिं मेहणं सेवाविजा, मेहुणं सेवंते वि अन्ने । न समणुजाणामि, जावज्जीवाए, तिविहं तिविहेणं मणेणं वायाए कारणं न करोमि, न कारवेमि, करतं पि अन्नं न समणुजाणामि, तस्स भंते ! पडिकमामि, निंदामि, गरिहामि, अप्पाणं वोसिरामि. से मेहुणे : चउबिहे पन्नत्ते, तं जहा. दवओ खित्तओ कालओ भावओ, दव्वओणं मेहुणे रूवेसु वा रूवसहगएसु । वा, खित्तओणं मेहुणे उढलोए वाअहोलोएवा तिरियलोए वा,कालओणं मेहुणे दिआवाराओवा,भावओणं | मेहुणे रागेण वा दोसेण वा, जंपि य मए इमस्स धम्मस्स केवलिपण्णत्तस्स, अहिंसालक्खणस्स, सच्चाहि For Personal Private Use Only
SR No.600208
Book TitleSadhu Pratikramanadi Sutrani
Original Sutra AuthorJagjivan Jivraj Kothari
Author
PublisherJagjivan Jivraj Kothari
Publication Year1925
Total Pages92
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy