SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ श्रीपाल किश्च मयाऽद्य सन्ध्यायां, कुर्वन्त्यारात्रिकां प्रभोः । जिनमूनेंरपूर्वं स्व-रूपं दृष्टं प्रमोदकृत् ॥ ९३ ॥ तेनान- लोकवदं चरित्रम् |न्देन चाद्यापि, मेऽस्ति रोमाञ्चितं तनौ । पुनर्मम स्फुरत्यद्य, वामनेत्रं पयोधरं ॥९४॥ अधुना ज्ञायते तेन, ८सगो ॥७५॥ | सद्य एव सुतस्तव । आगमिष्यति तच्छ्रुत्वा, कमला प्राह हे सुते ! ॥ ९५ ॥ ते जिव्हायां सदैवास्त्य मृतं सोऽथ निशम्य तत् । स्वभायार्या वचः सत्यी-करणार्थं जगाद च ॥ ९६ ॥ मातरुद्घाटय द्वारं, | | तच्छुत्वा कमलाऽवदत् । हे वत्से ! निश्चितं चेदं, मत्पुत्रस्य वचोऽस्ति च ॥ ९७ ॥ मदनसुन्दरी है प्राह, कदाऽपि जिनदर्शनं। मिथ्या न स्यात् तदोत्थायो-घाटयत्तत्कपाटको ॥९८॥ श्रीपालः स्वप्रसूं नत्वा, | स्कन्धे चारोप्य मातरं । प्रियां करे गृहीत्वाऽगात् , निजस्थानं नभोऽध्वना ॥ ९९ ॥ तत्र भद्रासने स्थाप्य, प्रसूं तस्याः पुरोऽखिलं । रत्नाभरणवस्त्रादि, सारं मुक्त्वाऽवदत्प्रसूम् ॥ १०० ॥ हे ! मातस्ते प्रसादेन, | सर्वा इमा विभूतयः । बभूवुमें तदा नेमुः, श्वQ त्रयोदशप्रियाः ॥ १०१ ॥ तदा च कमलाऽत्यन्तं, हर्षि ताऽऽशिषमर्पयत् । ताभ्यः पुनश्च ता नेमु-मदनसुन्दरीमपि ॥१०२॥ विद्याधरेशकन्याऽथ, कुमारस्याखिलं | | वृतं । पूर्वानुभूतकं श्वश्रू-कमलायाः पुरोऽवदत् ॥१०३॥ ततश्च कमला तासां, स्वहस्तेन पृथक् पृथक् ।। ७५॥ Jan Ede For Persone & Private Use Only Finelibrary.org
SR No.600194
Book TitleShripal Charitram Shloakbaddham
Original Sutra AuthorLabdhimuni
Author
PublisherZaveri Mulchand Hirachand Bhagat
Publication Year1996
Total Pages100
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy