________________
भीपाल
॥ ॐ नमः ॥
॥ श्रीजिनदत्तसूरीश्वरसद्गुरुभ्यो नमः॥ श्रीमत्खरतरगच्छालङ्कारहारोपम-संविग्नचक्रचूडामणि-क्रियोद्धारक-परमशासनप्रभावक-श्रीमन्मोहनमुनीश्वरा
न्तेवास्यनेकशिष्यशिक्षक-श्रीमद्राजमुनिवरविनय-श्रीमल्लब्धिमुनिविरचितम्
4-
OCA-
श्रीपालचरित्रम् (श्लोकबद्धम् )
-
महावीरं महावीरं, प्रभुं नत्वा शिवङ्करं । कथ्यते श्लोकबद्धेन, श्रीपालभूपतेः कथा ॥ १॥ अस्यैव जम्बूद्वीपस्य, क्षेत्रे च भरताभिधे। रम्यो मगधदेशोऽस्ति, विविधसम्पदोत्तमः ॥ २॥ धनधान्यादिसम्पूर्ण, राजगृहाभिधं पुरं । तत्रास्ति श्रेणिको राजा, वरो महापराक्रमी ॥३॥ तस्यासन् चेल्लणानन्दा-धारिणीप्रमुखा वराः। राज्यः सौन्दर्यशीलादि-गुणयुक्ता अनेकशः ॥४॥ तस्याभयकुमाराख्यः, पुत्रोऽभूद्विनयी गुणी।ओजस्वी | च चतुर्बुद्धि--सम्पन्नो नीतिविद्वरः ॥५॥ भव्यान् विबोधयन् ग्रामा-नुग्रामं विहरन् प्रभुः। एकदा तत्पुरासनं,
Jain Educa
--
t ional
For Personal & Private Lise Only
W
inelibrary.org