SearchBrowseAboutContactDonate
Page Preview
Page 7
Loading...
Download File
Download File
Page Text
________________ भीपाल ॥ ॐ नमः ॥ ॥ श्रीजिनदत्तसूरीश्वरसद्गुरुभ्यो नमः॥ श्रीमत्खरतरगच्छालङ्कारहारोपम-संविग्नचक्रचूडामणि-क्रियोद्धारक-परमशासनप्रभावक-श्रीमन्मोहनमुनीश्वरा न्तेवास्यनेकशिष्यशिक्षक-श्रीमद्राजमुनिवरविनय-श्रीमल्लब्धिमुनिविरचितम् 4- OCA- श्रीपालचरित्रम् (श्लोकबद्धम् ) - महावीरं महावीरं, प्रभुं नत्वा शिवङ्करं । कथ्यते श्लोकबद्धेन, श्रीपालभूपतेः कथा ॥ १॥ अस्यैव जम्बूद्वीपस्य, क्षेत्रे च भरताभिधे। रम्यो मगधदेशोऽस्ति, विविधसम्पदोत्तमः ॥ २॥ धनधान्यादिसम्पूर्ण, राजगृहाभिधं पुरं । तत्रास्ति श्रेणिको राजा, वरो महापराक्रमी ॥३॥ तस्यासन् चेल्लणानन्दा-धारिणीप्रमुखा वराः। राज्यः सौन्दर्यशीलादि-गुणयुक्ता अनेकशः ॥४॥ तस्याभयकुमाराख्यः, पुत्रोऽभूद्विनयी गुणी।ओजस्वी | च चतुर्बुद्धि--सम्पन्नो नीतिविद्वरः ॥५॥ भव्यान् विबोधयन् ग्रामा-नुग्रामं विहरन् प्रभुः। एकदा तत्पुरासनं, Jain Educa -- t ional For Personal & Private Lise Only W inelibrary.org
SR No.600194
Book TitleShripal Charitram Shloakbaddham
Original Sutra AuthorLabdhimuni
Author
PublisherZaveri Mulchand Hirachand Bhagat
Publication Year1996
Total Pages100
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy