________________
श्रीपाल परित्रम
लसी
AGAR-SANCHAL
समं डुम्बै- रेतैर्यमालयं नय ॥४७॥ श्रुत्वंति करुणायुक्तः, कुमारोऽमोचयन्नृपात् । धवलं तांश्च मातङ्गान् , नृपोऽथाह निमित्तिकम् ॥ ४८॥ कथं त्वयाऽपि मातङ्ग-पतिरेष प्रजल्पितः । तेनोक्तं सत्यमेवोक्तं, मया तु हे नराधिप ! ॥ ४९ ॥ मातङ्गाः सामजास्तेषां, पती स्वामीति शब्दतः । अर्थतश्च कुमारोऽयं, हस्तिपतिर्भविष्यति ॥५०॥ तच्छुत्वा हर्पितो भूप--स्तस्मै दत्वा धनादिकं । तं विसर्म्य स्वकन्योया, बुद्धिं दृष्ट्वा जहर्ष च ॥ ५१ ॥ पुनर्भूपः कुमारं च, क्षमयामास सादरं। श्रीपालोऽप्यथ तत्रास्थात्, साई पत्तात्रयेण च ॥ ५२ ॥ पुनः प्रीति कुमारश्च, धवलेन सहाऽकरोत् । निर्लज्जः कपटी तत्र, तिष्ठति धवलः सदा ॥५३॥ मारणार्थ कुमारस्य, छिद्रं पश्यन् स चैकदा । सुहं कुमारमालोक्यै- काकिनं सप्तमे भुवि ॥५४॥ तगृहपृष्टभागे च, वध्वा दवरकं दृढं। गोधां सप्तमभूमौ च, चटाप्य धृतखड्गकः ॥५५॥ रौद्रध्यानपरो भित्त्यु-परि समारोह च । अर्धमार्गे कुमारस्य, पुण्याहवरकोऽत्रटत ॥५६॥ त्रिभिर्विशेषकम् ॥ ततः स धवलो भूमौ. पतित्वा खड्गविन्धितः । कृष्णाख्यलेश्यया मृत्वा, सप्तमं नरकं ययौ ॥५७॥ प्रभातेऽथ जनास्तत्र, मिलिताश्च ययौ तदा । कुमारोऽप्यभवल्लोके, कुमारस्य यशो महत् ॥ ५८ ॥ धवलस्यापवादोऽभूत् , कुमारोऽथ
MAHASAKASHAN
Jain Educa
t ional
For Personal & Private Lise Only
nelibrary.org