________________
भोपाल चरित्रम ॥५६॥
ACASSROOMACHAR
॥ अथ सप्तमः सर्गः ॥७॥
श्लोकादं इतश्च डुम्बजातोयै-र्गायकैर्धनलिप्सया । श्रेष्टिपाचे समागत्य, स्वकला दर्शिताऽखिला ॥१॥ तदा च
७समा श्रेष्ठिना तेभ्यो, दत्तं स्तोकं धनं तदा । ते ज्ञात्वा श्रेष्ठिनश्चित्तं, व्याकुलं जगदुश्च तम् ॥२॥ हे श्रेष्ठिन् ! वयमायाता, अत्र भूरिधनेच्छया।भवत्पावे तदा श्रेष्ठी, तान्प्रति प्राह भो नराः! ॥३॥ यूयं वैदेशिकाः स्थाऽथ-2 वैतत्पुरनिवासिनः ? । तैरुक्तमथ हे श्रेष्ठिन् !, सर्वे वैदेशिका वयम् ॥४॥ तदोक्तं येन केनापि, सदुपायेन भो | नराः ! । तं मारयत भूपस्य, जामातरं विदेशिकम् ॥५॥ यदैतन्मम कार्यं हि, करिष्यथ तदा घनं । धनं दास्यामि युष्मभ्य-महं च मनईप्सितम् ॥६॥ परं व्यापादने तस्य, कमुपायं करिष्यथ ? । यूयं तं वदथ प्रोक्तं, तैर्दुम्बैहें वणिग्वर ! ॥७॥ वयं जामातरं रा
णिग्वर ! ॥७॥ वयं जामातरं राज्ञ-स्तमस्माकं कुलोद्भवं । वदिष्यामोऽथ तं डम्बं, ज्ञात्वा स मारयिस्यति ॥८॥ श्रुत्वेति हर्षितोऽत्यन्तं, श्रेष्ठी प्रोवाच भो नराः !। सदुपायोऽस्ति युष्माकं, मह्यमपि स रोचते ॥९॥ किञ्च यूयं यदैतन्मे, कार्य पूर्ण करिष्यथ। तदाऽहमपि युष्मभ्यं, प्रदास्यामि धनं बहुम् ॥१०॥ ॥५६॥ उक्त्वैवं तुष्टये तेषां, कोटिमूल्यां च मुद्रिकां । पूर्व ददौ ततः कृत्वा, सामग्रीमखिलां च ते ॥११॥ रम्यव
किसANCCA
Jain Educ
a
tional
For Personat & Private Lise Only
Visinelibrary.org