SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ ॥४५॥ | नृप !। श्रीपालोऽयं स ते पाश्चे, स्थितोऽस्त्यथ नृपोऽवदत् ॥८८॥ हे ! गुरोऽस्य चरित्रं हि, कथ्यतां गुरुणाश्रीपाल श्लोकबद्ध चरित्रम्हा | प्यथ । कपाटोदघाटनं याव- त्तवृत्तान्तः प्रकीर्तितः ॥८९॥ पुनः प्रोक्तं च भो राजन् !, सिद्धचक्रप्रभावतः। श्रीपालोऽग्रेऽप्ययं भावी, भूरिराजसुतापतिः ॥९०॥ गृहिष्यति पितूराज्यं, क्रमात्प्रान्ते गमिष्यति । स स्वर्ग नवमे सिद्ध-चक्रस्य ध्यानतत्परः॥९१॥ततश्च्युत्वा नरो देवो, नरो देवो नरः सुरः। नरो भूत्वा शिवं गन्ता, तस्य । नव भवा अमी ॥९२॥ एवं श्रीपाल वृत्तान्तं, मुनिमुखानिशम्य च। नृपस्तेन कुमारेण, साई निजगृहं ययो । ॥९३॥ तत्र विवाहसामग्री, कृत्वा नृपो महोत्सवात्। तेन लाई स्वपुत्र्याश्च, पाणिग्रहलकास्यत् ॥९.४॥ श्रीपालाय तदा भूपो, दत्तवान्दासदासिकान्। मणि-कनक-रत्नाभू--षणांश्च गज-किङ्करान् ॥९५॥ प्रतिष्ठा महती जाता, श्रीपालस्याखिले पुरे। सोऽथ नृपार्पितावासे, द्वाभ्यां स्त्रीभ्यां सहावसत् ॥१६॥ नित्यं जिनालये पूजा, करोति प्रददाति सः।साधुभ्यो दानमेवं स-धर्मकार्य करोति च ॥९७॥ श्रीपालस्तत्र चैत्रस्य, धवलसप्तमीदिनात् । चकार विधिना सिद्ध-चक्रपूजां विशेषतः ॥ ९८ ॥ कृत्वाऽह्नि नवमे पूजा, महती भावपूर्वकं । कृत्वा साधर्मिवात्सल्यं, सुखेन तत्र स्थितः ॥ ९९ ॥ अथान्यस्मिन् दिने राजा, सश्रीपालः करोति सः ॥४५॥ %%AC-45204 CRECCA3436444 tert Jain Educa For Persone & Private Use Only P relibrary.org
SR No.600194
Book TitleShripal Charitram Shloakbaddham
Original Sutra AuthorLabdhimuni
Author
PublisherZaveri Mulchand Hirachand Bhagat
Publication Year1996
Total Pages100
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy