________________
पाइअवि
माणकहा
विक्कमा च्चभूवरणो कहा-७६
पत्ती' इअ अच्चंतं असमंजसं कहियं निसमिऊण जायासूया पुणो वीसरियनियनिण्णया रायकण्णारे पावहार ! 'मा मूसं भासाहि' त्ति बाढसरेण भणित्था । 'तइयवारं रायकन्ना जंपिया' इअ जोगी ढक्काए पहारं दावित्था । हे जोगिंद ! 'कास इमा गेहिणी' । तीए तेहिं च को संबंधो त्ति हारेण पुढे, जोगिंदो-जीवावगो पिआ, पुत्तलिगाए निम्माया माया, भूसणदाया माउलो, वत्थदाया 'पिओ वियाणियब्बो, जओ नग्गं रमणि पई एव पिहेइ । इअ जोगिणा अभिहिए वारत्तयं हं अणेण भासिया, एको चिय वारो अवसिस्सइ त्ति विसेसेण मउणपरा चिट्ठीअ ।
इअ तइआ कहा-कर्मकओ पणहत्तरियमी कहा समत्ता ॥ ७५॥
દિવા
विक्कमाइच्चभूवइणो कहा छहत्तरियमी ॥ ७६ ।। अह पुणो वि दीवव्व कन्नाकंचुगं उद्दिसिऊण जोगी कहं साहेइ-तहाहि हरिचंदपुरे हरिसेणनामा राया होत्था । तेण एगया संकराभिक्खो विप्पो चोरिक्केण घेत्तण हणिज्जमाणो वएइ-हे नरिंद ! 'कुमारत्तणस्स मरणे न सग्गगई' इअ सुई सुणिज्जइ, 'तेण मम जंघतग्गय-रयणपंचगं वियरिऊण कीए वि विप्पपुत्तीए मं उब्वाहिऊण पच्छा मं मारिज्जसु' त्ति विप्पविण्णत्तेण रण्णा रयणपंचगदाणपुव्वगं एगस्स विपस्स पियमईनामकण्णं उव्वाहित्ता स हो।
अह मयम्मि भत्तारम्मि सइरिणी संजाया सा कम्हा वि पुरिसाओ जायं पुत्तं नियनाममुइँकियं काऊणं पुरस्स बाहिरं तं उज्झित्था । अह धम्मनामेण कुम्भयारेण सो बालो पुत्तत्तणेण बढिओ। अण्णया सायंतणम्मि
१. प्रियः। २. कुमारत्वस्य ।
॥६॥ jainelibrary.org
Jain Education intml
For Personal Private Use Only
A