________________
पाइअविन्नाणकहाण
चंदलेहाए कहा-६८
॥४६॥
जणाइन्ने अस्थाणम्मि आणवेइ । सा चंदलेहा फुल्लकरंडय-तंबोल-तालयंटाइ कलियसहीहिं सहिया सुहासणत्था बहुपरिवारपरिगया कप्पलयाविव दाणं दिती मागहजणेहिं वणिज्जती जम्मि कित्ति पयासंती निवसहं पत्ता । 'एसा कन्ना अज्जवि दुधमुही नरवइणो किं उत्तरं दाही इय वियारंतो नयरजणो कुऊहलेण तत्थ मिलइ, सा वि रायं नमंसिऊण नियपिऊणो उच्छंगे उवविद्वा । रण्णा सा पुढा, 'कन्ने !हयहरणे उत्तरं देसु'। सा साहसं अवलंबिऊणं अवणीबई भणइ-देव ! इयरलागो वि नियवयणं संभरेइ, तुम्ह समो उ विसेसेण । सो भूमिवई संभंतो वएइ-किं तं वयणं ? जं अहं नो सुमरेमि, तओ सा सरस्सइसरिसा पुढवीपहुणो पुरओ साहेइ-बिससह -वसिरी वि सिरी भुज्जमाणाणं चयन्नं हरइ, तं तु समुइयं, जा भुत्ता भुवणजणं न हु मारेइ तं पुणो चोज्जं, एगे पुरिसा पुवभवविहियकज्जं नियनामुव्व सुमरंति, एगे पुणो इह भवचरियं पि न मुणेइरेतं अच्छेरं। एयं सोच्चा सेसवियडभिउडीभंगुरकरालभालयलो राया साहेइ बाले ! ममं तु जं वीसरियं तं चिय तुं सुमरेसु । सा भणइ-देव ! तुज्झ गिराए एए हएं निए करेमि, अन्नह मह घरसारं सव्वं तुब संतियं चेव, तओ सा वहियं कड्ढाविऊणं वाइत्ताणं च नियं वयणं मन्नावियं, जेण मह तुरयजायतुरगा मह चेव हवंति न अन्नस्स । तइया नरवइणो मंति-पुरोहिय-तलवर-सामंत-पमुहपरियणो तीए मइप्पगरिसं दणं अइविम्हिओ जाओ । सा नरवइस्स मुहपंकयं संकोयंती पिऊणो य नयणकुमुयाई उल्लासंती सच्चं चंदलेहब्ब संजाया । तत्तो रायकुलाओ जियगासिणी वण्णणिज्जमइपसरा पच्चक्खसरस्सई बाला पिउणो गेहम्मि पत्ता । तीए तं विनाणं अप्पणो य अवमाणं वियाणतो विम्हयविसायपडिओ राया चिंतेइ-इमीए सहामज्झम्मि कहं नडिओ ? तीए पडियारठं किं अहं कुणेमि ?
१ तालवृन्तादि-पंखा बगेरे। २ निजाधीनान् । ३ जितकाशिनी-लब्धविजया ।
॥४६॥
JainEducation
,
For Persona
Private Use Only