SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ पाइअविन्नाणकहाण चंदलेहाए कहा-६८ ॥४६॥ जणाइन्ने अस्थाणम्मि आणवेइ । सा चंदलेहा फुल्लकरंडय-तंबोल-तालयंटाइ कलियसहीहिं सहिया सुहासणत्था बहुपरिवारपरिगया कप्पलयाविव दाणं दिती मागहजणेहिं वणिज्जती जम्मि कित्ति पयासंती निवसहं पत्ता । 'एसा कन्ना अज्जवि दुधमुही नरवइणो किं उत्तरं दाही इय वियारंतो नयरजणो कुऊहलेण तत्थ मिलइ, सा वि रायं नमंसिऊण नियपिऊणो उच्छंगे उवविद्वा । रण्णा सा पुढा, 'कन्ने !हयहरणे उत्तरं देसु'। सा साहसं अवलंबिऊणं अवणीबई भणइ-देव ! इयरलागो वि नियवयणं संभरेइ, तुम्ह समो उ विसेसेण । सो भूमिवई संभंतो वएइ-किं तं वयणं ? जं अहं नो सुमरेमि, तओ सा सरस्सइसरिसा पुढवीपहुणो पुरओ साहेइ-बिससह -वसिरी वि सिरी भुज्जमाणाणं चयन्नं हरइ, तं तु समुइयं, जा भुत्ता भुवणजणं न हु मारेइ तं पुणो चोज्जं, एगे पुरिसा पुवभवविहियकज्जं नियनामुव्व सुमरंति, एगे पुणो इह भवचरियं पि न मुणेइरेतं अच्छेरं। एयं सोच्चा सेसवियडभिउडीभंगुरकरालभालयलो राया साहेइ बाले ! ममं तु जं वीसरियं तं चिय तुं सुमरेसु । सा भणइ-देव ! तुज्झ गिराए एए हएं निए करेमि, अन्नह मह घरसारं सव्वं तुब संतियं चेव, तओ सा वहियं कड्ढाविऊणं वाइत्ताणं च नियं वयणं मन्नावियं, जेण मह तुरयजायतुरगा मह चेव हवंति न अन्नस्स । तइया नरवइणो मंति-पुरोहिय-तलवर-सामंत-पमुहपरियणो तीए मइप्पगरिसं दणं अइविम्हिओ जाओ । सा नरवइस्स मुहपंकयं संकोयंती पिऊणो य नयणकुमुयाई उल्लासंती सच्चं चंदलेहब्ब संजाया । तत्तो रायकुलाओ जियगासिणी वण्णणिज्जमइपसरा पच्चक्खसरस्सई बाला पिउणो गेहम्मि पत्ता । तीए तं विनाणं अप्पणो य अवमाणं वियाणतो विम्हयविसायपडिओ राया चिंतेइ-इमीए सहामज्झम्मि कहं नडिओ ? तीए पडियारठं किं अहं कुणेमि ? १ तालवृन्तादि-पंखा बगेरे। २ निजाधीनान् । ३ जितकाशिनी-लब्धविजया । ॥४६॥ JainEducation , For Persona Private Use Only
SR No.600189
Book TitlePaia Vinnan Kaha Trayam Part 02
Original Sutra AuthorKastursuri, Chandrodayvijay
Author
PublisherVijay Nemi Vigyan Kastursuri Gyanmandir
Publication Year1971
Total Pages232
LanguageSanskrit
ClassificationManuscript
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy