SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ पाइअवि विसल्लाए कहा-६४ नाणकहाण ॥३२॥ जाव सइ समभावरूवं सामाइयं विहेइ । एवं सो गइंदो सामाइयेण समभावभावियप्पा धम्मसंपाइगं रायकण्णं गुरुणि मण्णिऊणं पुव्वं पच्छा वा तं नमिऊण सामाइयं कुणंतो जाईसरणेण पिज्जापिज्जं भक्खाभक्खं किच्चाकिच्चं जाणतो जह सत्तीए हेयदव्वाइं चयंतो सुहेण कालं गमेइ, पज्जते समाहिणा कालं संपाविऊण अमे सहस्सारदेवलोगे देवो जाओ । रायकण्णा वि संपत्तसंबोही सम्मं देसविरइधम्मं आराहिऊण देवलोगे उप्पण्णा । कमेण ते दुण्णि वि सिद्धिं पाविहिरे । उवएसोसामाइयम्मि वुड्ढाए, दाणम्मि सेट्ठिणो तह । फलं णच्चा सुहट्टं हि, सामाइयं सया कुण ॥६३॥ सामाइयम्मि वुड्ढाए तिसठिमी कहा समत्ता ॥ ६३ ॥ -उवएसपासायाओ तवपहावोवरिं रायकण्णा विसल्लाए चउसटिइमी कहा-॥ ६४ ॥ जहसत्तिं तवं कुज्जा, सव्वुवदववारणं । विसल्लारायकपणेव, होइ सोहग्गभूसिओ ॥ ६४॥ पुष्वमहाविदेहम्मि पुंडरीयविजए चक्कधयं (चंदाविजयनाम) नयरं आसि, तत्थ अणंगसारचकवट्टी रज्जं पसासेइ, तस्स सोहग्गजयपडाया गुणसालिणी अणंगसारा नाम वेरधूया अस्थि । 'जोव्वणपत्ता सा पुव्वभवनेहेण सुपइदुनयरनरवइणा पुणव्वसुणा अवहरिया । चक्कवट्टीसुहडेहिं सो पराइओ समाणो दुज्जेयं सत्तसेण्णं जाणिऊणं पण्णत्तिं विज्ज संभरेइ, तीए तं बालं समप्पित्ता सो कहिंपि गओ। पण्णत्तीए सा वालिआ वराह-रुरु-रोज्झजणियघोराराव-रऊदे अरण्णम्मि रिवत्ता। १ वरदुहिता ॥३२॥ Jain Education in For Personal Private Use Only m aines brary.org
SR No.600189
Book TitlePaia Vinnan Kaha Trayam Part 02
Original Sutra AuthorKastursuri, Chandrodayvijay
Author
PublisherVijay Nemi Vigyan Kastursuri Gyanmandir
Publication Year1971
Total Pages232
LanguageSanskrit
ClassificationManuscript
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy