________________
पाइअवि-| न्नाण कहाण
वुड्ढाए कहा-६३
॥३०॥
संजाओ । दोहग्गदोसपीलिआणं दुहं चिय होइ । उवएसोलद्धसिवपसाया वि, निद्धणमाहणाइणो । जारिसा तारिसा जाया, तो पुण्णज्जणं कुण ॥२॥ दोहग्गदोसम्मि माहणकुटुंबस्स बासट्टइमी कहा समत्ता ॥६२॥
-गुज्जरकहाए सामाइयम्मि वुड्ढाए तिसट्ठिमी कहा- ॥ ६३॥ सुवण्णलक्खदाणाओ, सामाइयम्मि भावओ । फलं अईव नायव्वं, वुढ्ढा एत्थ नियंसणं ॥६३॥
एगम्मि नयरम्मि एगो धणड्ढो दाणी सेडिओ आसि, 'दाणेण भोगा लहिज्जंति' इअ गुरुवयणसवणेण सो सेट्ठी पइदिणं पत्तापत्तगवेसणं अकिच्चा पभायसमयम्मि लक्खसुवणस्स दाणं दाऊणं पच्छा गिहकम्माइं कुणेइ । अण्णं च तस्स गिहसमीवम्मि एगा वुड्ढा नारी वसइ, सा वि सइ पच्चूसम्मि नमुक्कारमहामंतसुमरणपुव्वयं सामाइअं काऊणं पच्छा गेहकिच्चाई समायरेइ । एगया केणावि कारणेण सेद्विणो दाणम्मि, वुड्ढाए अ सामाइयम्मि अंतराओ जाओ। तेण
दुण्हं पि विसाओ संजाओ, 'थेरीए विसायं नच्चा सो सेट्ठी गव्वेण साहेइ-हे वुड्ढे ! तुं किं झूरेसि ? जइ वत्थंचलेण हत्थाईणं पमजणं न जायं तत्तो तुव किं विगयं ? तत्थ किं पुण्णं सिया ? तुव सामाइयकम्मम्मि कोवि दव्वव्वयो न दिट्रो, जइ एअप्पयारेण धम्मो सिया तइया सव्वे वि सइ तं चेव कुणेज्जा, न कोवि लक्खसुवण्णस्स दाणं कुज्जा। एवं सोच्चा सा थेरी वएइ-मा एरिसं वयाहि जइ सुवण्णमणिमइयसोवाणजुअं जिणपासायं करावेज्जा, तत्तो वि सामाइयम्मि अहियं फलं जिणिंदेहिं वुत्तं, जओ
१. स्थविरायाः ।
॥३०॥
Jain Education
a
l
For Personal & Private Use Only
jaineDrary.org