SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ पाइअविन्नाणकहाण भायरतिगस्स कहा-६० ॥१८॥ सोहणकज्जम्मि भायरतिगस्स सट्ठिअमी कहा-॥ ६० ॥ सव्वसोहणकज्जेसुं, जीवाणं रक्खणं परं । बंधुतिगस्स दिटुंतो, णायव्वो एत्थ बोहगो ॥ ६ ॥ एगिम्मि नयरम्मि सिरिमंतो सेट्री परिवसइ, तस्स तिण्णि पुत्ता संति । एगया वुड्ढत्तणम्मि तेण नियदव्वस्स भागतिगं काऊणं पुत्ताणं दिण्णं, तस्स पासम्मि एगं महामुल्लं रयण अस्थि, तस्स अप्पणे 'पुत्ताणं को धम्मिओ' त्ति जाणणटुं कहियं-जो सोहणं कज्ज कुणेज्जा, तस्स एयं रयणं दाहिस्सं । एवं सोचा जेट्टो पुत्तो अडसद्धिं तित्थजत्ताओ किच्चा तत्थ नियधणं. वइऊण घरम्मि समागओ, पिउस्स वुत्तं मए एयं सोहणं कज्जं कयं । बीओ मज्झिमो पुत्तो गेहम्मि ठाऊणं दीणदुहिय-माहणाणं भोयणं दाउं पउत्तो, तेण वि कहियं 'मए एवं सोहणं कज्जं कयं' ति । कणिपुत्तो 'सोहणं कजं किं' ति गवसंतो एगया नयराओ बाहिरं गओ, तइआ तत्थ सरोवरम्मि पडियं बुडतं जणं पासित्ता सिग्घयरं तत्थ गओ, जलम्मि पडिऊण तस्स उद्धरणटुं पयासं कुणेइ, 'अयं को अत्थि' त्ति बियारिऊणं तं पुरिसं सम्म पासेइ, तेण णायं -इमो मम सत्त बट्टइ, एवं णचा वि बुडतं तं रक्खेउं विचिंतेइ, कद्रेण तं जलाओ बाहिर निक्कासेइ आसासेइ अ । सो वि सत्तू जीवियदाणाओ तस्स मित्तत्तणं संपत्तो । गेहम्मि आगंतूण पिउस्स पुरओ वुत्तं-अज मए एयारिसं सोहणं कर्ज समायरिअं, जं सत्तू वि मज्जतो जलाओ उद्धरिओ। पिउणा वि तं सोचा सो बहु अणुमोइओ । महामुल्लरयणं तस्स दाऊणं कहिअं-अवराहिजीवेसुं वि जो करूणाभावो, मच्चुमुहपडिआणं जीवाणं रक्खणं परत्थकरणं च तं चिअ सोहणं कज्जं सिया । कणिद्रपुत्तेण वि रयणविक्कएण जं दव्वं पत्तं, तस्स भागत्तयं काऊणं दुण्हं भाऊणं एगेगो भागो दिण्णो । ॥१८॥ Jain Education a l For Personal & Private Use Only www.jainelibrary.org
SR No.600189
Book TitlePaia Vinnan Kaha Trayam Part 02
Original Sutra AuthorKastursuri, Chandrodayvijay
Author
PublisherVijay Nemi Vigyan Kastursuri Gyanmandir
Publication Year1971
Total Pages232
LanguageSanskrit
ClassificationManuscript
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy